SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्र ततो भ्रश्यन्तीति न तेषां पर्यवसानं भवतीति भावः । तथा-पृथक्त्वेन बहुत्वेन सिद्धपरम्परारूपसामस्त्यापेक्षया अनादिकाः आदिरहिता अपयंत्रसिताः अपि च सन्ति । सिद्धानां कालत्रये विद्यमानत्वादनादित्वमनन्तत्वं च विज्ञेयमिति भावः ॥६६॥ एषां स्वरूपमाहमूलम्-अरूविणो जीवघणा, नाणदंसणसनियाँ । आँउलं सुह संपत्ता, उवसा जस्स नत्थि उ ॥ ६७ ॥ छाया--अरूपिणो जीवधना, ज्ञानदर्शनसज्ञिताः । अतुलं सुखं सम्प्राप्ता, उपमा यस्य नाऽस्ति तु ॥ ६७ ॥ टीका-'अरूविणो' इत्यादि । ते सिद्धाः अरूपिणः-रूपिणः-उक्तरीत्या रूपरसगन्ध स्पर्शवन्तः, न रूपिणः -अरूपिणः-रूपरसवन्धस्पर्शरहिताः इत्यर्थः । तथा-जीवधनाः जीवाः सर्वदोपच्युत नहीं होते हैं। मुक्ति में प्राप्त हो जाने के बाद फिर वे वहांसे वापिस नहीं आते हैं । (पुहत्तेण अगाड्या-पृथक्त्वेन अनादिकाः) सिद्ध परम्परा रूप समष्टिकी अपेक्षासे अनादि हैं। (वि य अपज्जवसिया-अपि च अपयवसिताः) तथा कालत्रयमें विद्यमान रहने के कारण अनंत भी हैं। सादि अनादि एवं अनादि अनंत ये सब धर्म सिद्धों में विवक्षाकी अपेक्षासे मौजुद रहते हैं ॥६६॥ अव सिद्धोंका स्वरूप कहते हैं- 'अरूविणो' इत्यादि। अन्वयार्थ-वे सिद्ध परमात्मा (अरूविणो-अरूपिणः) रूप, रस, गंध और स्पर्शसे रहित होनेके कारण अरूपी हैं । (जीवघणा-जीवधनाः) सर्वदा उपयोग विशिष्ट हैं तथा धन-शरीरके विवरों के मर जाने के कारण હવાના કારણે તેઓ ત્યાંથી પાછા ફરતા નથી. મુકિત પ્રાપ્ત થઈ જવા પછી तसा त्यांथा छ। २२ता नथी. पुहत्तेण अणाहिया-पृथक्त्वेन अनादिकाः सिद्ध ५२५२६३५ समष्टिनी मपेक्षाथी मनाहि छे. वि य अपज्जवसिया-अपि च अपर्यवसिताः तथा त्रयमा विद्यमान रहेकाले पारणे अनत पर छ. साही मनाहि भने मनात ये सधा धर्मसिद्धमा विपक्षानी, अपेक्षाथी भानु छ।॥ १६ ॥ व सिद्धोनु १३५ ४ छ-" अरूविणो" त्याह। मन्पयार्थ-ये सिद्ध परमात्मा अरूविणो-अरूपिण' ३५. रस, गंध अन यशथी २हित डोवाना ४१२0 अ३५ छे. जीवघणा-जीवधनाः सहा ઉપયોગ વિશિષ્ટ છે. તથા ઘન–શરીરના વિવરના ભરાઈ જવાના કારણે આત્મ -
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy