SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३६ सिद्धस्वरूपनिरूपणम् ८०९ अवगाहना च ततश्चलनसम्भवेऽपि परमाण्वादीनामिव एकादि प्रदेशेषु स्यादत आह मूलम् — तत्थ सिद्धा महाभागा, लोगग्गंमि पइडिया | ratiचओ सुका, सिद्धिं वैरगई गया ॥ ६४ ॥ छाया - तत्र सिद्धा महाभागा, लोकाग्रे प्रतिष्ठिताः । भवप्रपञ्चतो मुक्ताः सिद्धिं वरगतिं गताः ॥ ६४ ॥ टीका- ' तत्थ सिद्धा ' इत्यादि । यतः - भवप्रपञ्चतो युक्ताः - भवस्य = चतुर्गतिकसंसारस्य यः प्रपञ्चः = विस्तारः पुनः पुनः प्राप्तिस्तस्मान्मुक्ताः वियुक्ताः सन्तः, सिद्धि-सिद्धिनामधेयां वरगति= गत्यन्तरापेक्षया श्रेष्टगतिं गताः = सम्प्राप्ताः । अत एव - महाभागाः =माप्तशाश्व-तसुखाः सिद्धाः = उक्तरूपाः तत्र - उक्तरूपे लोकाग्रे प्रतिष्ठिताः - स्थिराः सन्ति, चलनक्रियाया अभावात् । अयं भावः - सवप्रपञ्च एव चलने हेतुः स च सिद्धानां नास्तीति कुतस्तेषां चलनमिति ॥ ६४ ॥ अवगाहना परमाणु आदिके समान चलन स्वभाववाली होती है तो सिद्धों के एकादि प्रदेशों में चलनस्वभाव है क्या ? सो कहते हैंतत्थ ' इत्यादि " अन्वयार्थ -- जिस कारण ( भवप्पपंच ओमुक्का - भवप्रपंचान्मुक्ताः ) ये सिद्ध चतुर्गतिरूप इस संसार के प्रपंचसे रहित हैं और इसीलिये (बरगई सिद्धिं गया - वरगतिसिद्धिं गताः) अन्य गलियोंकी अपेक्षा श्रेष्ठगति जो सिद्धिगति है उसे प्राप्त कर चुके हैं। इसी कारण ( महाभागा - महाभागाः) अव्याबाध शाश्वत सुखके भोक्ता ये हैं, और इसीसे ये महाभाग हैं । ऐसे ये सिद्ध (लोग्गंमि पइडिया - लोकाग्रे प्रतिष्ठिताः) लोकके अग्रभाग में सदा स्थिर हैं । इनमें हलनचलन क्रिया नहीं है । भवप्रपंच અવગાહના પરમણુ અાદિના સમાન ચલન સ્વભાવવાળી હાય છે તે सिद्धाना सेह प्रदेशोभां यवन स्वभाव छे शुं ? तो हे छे- “तत्थ" त्यानि अन्वयार्थ -? अरये भवप्पपंचओ मुक्का - भवप्रपंचोन्मुक्ताः मे सिद्ध तुर्गति३य या संसारमां प्रपयथी रहित छे. मने मे रखे वरगई सिद्धिं गया - वरगति सिद्धि गताः अन्य गतिथे ती अपेक्षा श्रेष्ठ गति ? सिद्ध गति छेतेने प्राप्त कुरी शुभ्या छे, ४ अरशे महाभागा - महाभागाः सव्यामाध शाश्वत સુખને એ ભાગવે છે અને આજ કારણે એ મહાભાગ છે. એવા એ સિદ્ધ लोगम्मि पट्टिया - लोकात्रे प्रतिष्ठिताः सोना अग्रभागमा सट्टा स्थिर छे. तेमां उ० १०२
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy