SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ ८०८ उत्तराध्ययनसूत्रे ननु यदि योजने लोकान्तः, तर्हि किं तत्र सर्वत्र सिद्धास्तिष्टन्ति, आहोश्वित् , अन्यथेत्याशक्याहमूलम्-जोयणल्स उ जो तत्थ, कोलो उवैरिमो भवे । तस्स कोसस्स छन्माए, लिखाणो गहणी भवे ॥३॥ छाया-योजनस्य तु यस्तत्र, क्रोशः उपरितनो भवति । तस्य क्रोशस्य षष्ठभागे, सिद्धानामनगाहना भवति ॥ ६३ ॥ टीका-'जोयणस्स' इत्यादि। तत्र योजनस्य उपरितन =उपरिस्थितो यः क्रोशो भाति-विद्यते, चतुर्विशतेरझुलानामको हस्तो भवति । अनेन हस्तमोजेन हस्तचतुष्टयं धनुरुच्यते । धनु. सहस्रद्वयं क्रोश उच्यते । तस्य, पष्ठभागे-द्वात्रिशदङ्गुलसंयुक्तः-त्रयस्त्रिंशदधिक धनुःशतत्रित्यरूपे सिद्धानाम् , अवगाहना=अवस्थानं भवति । “तु ' इति वाक्यालङ्कारे ॥६३ ॥ यदि सिद्धशिलासे एक योजन उपर लोकान्त है तो क्या वहां सर्वत्र सिद्ध हैं या अन्य प्रकारसे हैं सो कहते हैं-'जोयणस्स उ' इत्यादि । __ अन्वयार्थ-(तत्थ जोयणस्स उवरिमो जो कोसो भवे-तत्र योजनस्य उपरितनः यः क्रोशः भवति) वहां योजनका उपरितन जो क्रोश है (तस्ल कोसस्स छन्माए-तस्य कोशस्य षष्ठभागे ) उस कोशके छठवें भागमें (सिद्धाणो गाहणा-सिद्धानां अवगाहना) सिद्धोंका अवस्थान है। चौवीस अंगुलोंका एक हाथ होता है। चार हाथका एक धनुष होता है। दो २ हजार धनुषका एक१ कोष होता है। इसका छठा भाग ३२ अंगुल युक्त ३३३ धनुष होता है। इतनी जगहमें सिद्धोंका निवास है॥६॥ જે સિદ્ધ શિલાથી એક જે જન ઉપર લેકાન્ત છે તે છે ત્યાં સર્વત્ર सिद्ध छ सय॥ मन्य प्राथी छे तेने ४ छ-"जोयणस्स उ" त्याला अन्वयार्थ-तत्थ जोयणरस उवरिमो जो कोसो भवे-तत्र योजनस्य उपरितनः यः क्रोश' भवति त्या योननु परितन २ ओश छ तस्स कोसस्स छभाए-तस्य कोशस्य पष्ठभागे से शना ७४ लामा सिद्धाणोगाहणा-सिद्धाननां अवगाहना સિદ્ધોનું અવસ્થાન છે. ગ્રેવીસ આંગળને એક હાથ થાય છે. ચાર હાથનું એક ધનુષ થાય છે બબે હજાર ધનુષને એક કોષ થાય છે. આને છઠ્ઠો सास (३२)मत्रीस मा युत तसे तेत्रीस (333) धनुष थाय छे. આટલી જગ્યામાં સિદ્ધોને નિવાસ છે. ૬૩ છે
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy