SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३६ खोमोक्षनिरूपणम् गवादि शब्दानां सास्नादि विशिष्टादयः । स्त्रीशन्दस्य लोकप्रसिद्धमर्थमन्तरेणान्यस्य न वाच्यत्वेन लोके शास्त्रे वा प्रतीतिरस्ति । नाप्यागमपरिमापातोऽन्यार्थत्वं स्त्री शब्दस्य संभवति क्वचिदप्यागमे हि स्त्रीशब्दस्य परिभाषितोऽर्थो नास्तीति । यथा - व्याकरणे " वृद्धिरादैच् " पा. १, १, १ । " इति वृद्धि शब्दस्यादैचौ दृश्यते चागमेsपि लोकरूढ एवार्थे स्त्री शब्दः प्रयुक्तः । ' इत्थीओ जति छहिं ' इत्यादौ । न च तत्राप्यर्थान्तरकल्पनाकर्तुं शक्येति वाच्यम्, वाधकं विना तदनुपपत्तेः । अर्थको नहीं । स्त्री यह शब्द अन्वयव्यतिरेक द्वारा स्त्रीरूप साध्य अर्थ में ही प्रयुक्त किया गया मिलता है । अतः स्त्रीरूप पदार्थ ही इस स्त्री शब्दका वाच्य है । जैसे गो आदि शब्दोंका वाच्य सारना (गलकंबल ) आदिसे विशिष्ट पदार्थ होता है । इस स्त्री शब्दका लोकप्रसिद्ध अर्थके सिवाय अन्य अर्थ है यह बात न तो लोकले प्रसिद्ध है और न आगम में प्रसिद्ध है। इसी तरह आगसकी परिभाषाले 'स्त्री शब्द अन्य अर्थका वाचक है' ऐसा कहना ठीक नहीं है। कारण कि किसी भी आगम में कहीं पर भी स्त्री शका अन्य अर्थ कथित नहीं हुआ है । जिस प्रकार व्याकर में वृद्धि शब्दका अर्थ आत् ऐच् (आ ऐ औ) होता है । इसी प्रकार आगम में भी लोकरूड ही अर्थ में स्त्री शब्द प्रयुक्त हुआ है । जैसे— "इत्थीओ जति छडिं" इत्यादिकी तरह । यदि कहो कि हम यहां भी अन्य अर्थकी कल्पना करलेंगे सो નહીં. સ્ત્રી આ શખ્ત અન્વય વ્યતિરેક દ્વારા સ્રિરૂપ સાધ્ય અર્થમાંજ પ્રયુક્ત કરવામાં આવેલ જણાય છે. આથી સ્રીરૂપ પદાર્થ જ આ સ્ત્રી શબ્દના વાચ્ચ છે. જેમ ગે આદિ શબ્દોને વાચ્ સાના (ગલ કમ્મલ ) આદિથી વિશિષ્ટ પદાર્થ થાય છે. આ સ્ત્રી શબ્દના લેાકપ્રસિદ્ધ અના સિવાય બીજે અથ છે એ વાત ન તે લેાકમાં પ્રસિદ્ધ છે અથવા ન તે આગમમાં પ્રસિદ્ધ છે. આ રીતે આગમની પરિભાષાથી “સ્ત્રી શબ્દ અન્ય અના વાચક છે” એવુ' કહેવુ ઠીક નથી. કારણ કે, કેાઈ પણ આગમમાં કોઇ પણ જગ્યાએ સ્ત્રી શબ્દને અન્ય અર્થ કહેવાયેલ નથી, જે પ્રમાણે વ્યાકરણમાં વૃદ્ધિ શબ્દને अर्थ यत् अथ (आा, मै, सी) थाय छे. आ प्रभावे भागभभां य दो! उडीथी गर्धभां श्री शब्द प्रयुक्त थयेस हे प्रेम-" इत्थीओ जंति छट्टि " त्याहि भाई. " જે કહે કે, અહીં પણ અમે ખીત અની કલ્પના કરી લેશુ તે ७७५
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy