SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. ३५ सामुदानिकभिक्षानिरूपणंं ६७७ 'भक्ती' इत्यादि । भिक्षावृत्तिः - भिक्षारूपावृत्तिः- जीविका, भिक्षोः सुखावद्दासुखहेतुर्भवति, मोक्षमार्गाराधकत्वादित्यर्थः ॥ १५॥ भिक्षितव्यमित्युक्तं, तच्चै ककुलेऽपिस्यादिति सामुदानिकभिक्षामुपदिशतिमूलम् -- समुयाणं उंछेमेसिज, जहासुत्तमणिदियम् । लाभालाभम्मि संतुट्टे, पिंडवीयं चरे मुणी ॥१६॥ ? छाया - समुदानम् उञ्छम् एपयेत् यथासूत्रमनिन्दितम् । लाभालाभे सन्तुष्टः, पिण्डपातं चरेन्मुनिः ॥ १६ ॥ टीका- 'समुयाणं' इत्यादि - मुनिः यथासूत्रम्=आगमार्थानतिक्रमेण, उद्गमोत्पादनैषणादि दोषपरिहारेणेतिभावः, अतएव - अनिन्दितम् = जुगुप्सितकुलसम्बन्धि यन्न भवति तत्, उञ्छम् =उञ्छमिव उञ्छस्, अन्यान्यगृहेभ्यः स्तोकस्तोक ग्रहणादिति भावः, समुदानं अनेक गृहमा भैक्षम् एवयेत् = गवेपयेत्, अनेककुलेषु भिक्षाचर्यां ही करनी चाहिये । क्यों कि ( भिक्खाबत्ती सुहावहा - भिक्षावृत्तिः सुखावहा) यह भिक्षावृत्ति उसके लिये मोक्षकार्य की आराधना करने में सहायक होने से सुखप्रद होती है ॥ १५ ॥ " पूर्वोक्त भिक्षावृत्ति तो एक कुल में भी हो सकती है इसलिये एक कुल की भिक्षा का निषेध करते हुए समुदानी भिक्षा का उपदेश करते हैं-' समुदाणं' इत्यादि । अन्वयार्थ - (झुणी - मुनिः ) मुनि ( जहासुक्तं यथासूत्रम् ) आगम के अनुसार (अणिदियम् - अनिन्दितम् ) जुगुप्सितकुल संबंधी जो नहीं हो तथा (उंछं-उच्छम् ) भिन्नर घरों से जो थोडेर रूप में लाया गया हो ऐसे (समुयाणं - समुदानम् ) भिक्षान्न को उद्गम उत्पादन एवं एषणा तेना भाटे भ, भिक्खावती सुहावहा - भिक्षावृत्ति: सुखावहा लिक्षावृत्ति માક્ષકાર્યની આરાધના કરવામાં સહાયક હોવાથી સુખપ્રદ હોય છે. પૂર્વોક્ત ભિક્ષાવૃત્તિ એક કુળમાં પણ થઈ શકે છે આ કુળની ભિક્ષાના નિષેધ કરીને સામુદાયી ભિક્ષાના ઉપદેશ કરે છે "C सामुदा " इत्यादि । अन्वयार्थ -- मुणी मुनिः भुनि जहासुत्तं - यथासूत्रम् आगमना अनुसार अणिंदियं-अनिंदितम् ब्लुगुप्सित हुण संबंधी ले न होय तथा उँछ - उच्छम् भिन्न भिन्न धरोथी ? थोडा थोडा इमां मावेस होय मेवां समुयाणं - समुदानम् ભિક્ષા અન્નને ઉદ્ભગમ, ઉત્પાદન અને એષણા આદિના દોષોને પરિહાર કરીને ॥ ૧૫ ॥ માટે એક
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy