SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ ६५८ उत्तराध्ययनसूत्रे तथा-- मूलम्-लेसाहिं सवाहि, चरमे समयंमि परिणयाहिं तु । नहुँ कस्स विउववाओ, परे भने होई जीवस्त ॥५९॥ छाया--लेश्याभिः सर्वाभिः, चरमे समये परिणताभिस्तु । ___ न खलु कस्यापि उपपादः, परभवे भवति जीवस्य ॥ ५९ ॥ टीका-लेसाहिं' इत्यादिसर्वाभिर्लेश्याभिश्वरमे समये अन्तसमये, परिणताभिः-आत्मरूपतया उत्पन्नाभिरुपलक्षितस्य कस्यापि जीवस्य परे भवे उपपादः खलु-निश्चयेन न भवति ॥५९॥ तर्हि कदा उत्पादो भवति?,-- मूलम्-अंतसुंहतम्मि गएं, अंतसुत्तस्मि सेसएँ चेवे । लेसाहि परिणयाहिं, जीवा गच्छंति परलोयं ॥६०॥ छाया--अन्तर्मुहूर्ते गते, अन्तर्मुहूर्ते शेषके चैव लेश्याभिः परिणताभिः, जीवा गच्छन्ति परलोकम् ॥ ६०॥ टीका--'अंतमुहुत्तम्मि' इत्यादि-- अन्तर्मुहूर्ते गते एव, तथाऽन्तर्मुहूर्ते, शेषके-एव-शिष्यते इति शेषः स एव तथा अन्वयार्थ (सव्वाहिं लेसाहिं चरमे समयंलि परिणयाहि-सर्वाभिः लेश्याभिः चरमे समये परिणताभिः) चरम समयमें आत्मरूपपने परिणत हुईसमस्त लेश्याओं से युक्त हुए ( कस्सवि जीवस्स-कस्यापि जीवस्य ) किसी भी जीव का ( परे भवे उववाओ न होई-परेभवे उपपादो न भवति ) परभव में उत्पाद नहीं होता है ॥ ५९॥ तो कब उत्पाद होता है ? इस प्रश्न का उत्तर इस प्रकार हैतथा मन्वयार्थ-सव्वाहिं लेसाहिं चरमे समयंमि परिणयाहि-सर्वाभिः लेश्याभिः चरमे समये परिणताभिः शरभ समयमा मात्म३५५४ाथी परित येत समस्त श्यामाथी युक्त थये कस्सावि जीवस्स-कस्यापि जीवस्य प ना परेभवे उववाओ न होइ-परेभवे-उपपादः न भवति ५२ममा तना पाह થતું નથી. પલા ત્યારે ક્યારે ઉત્પાદ થાય છે? આ પ્રશ્નનો ઉત્તર આ પ્રમાણે છે–
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy