SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ ६४० उत्तराध्ययन सूत्रे संख्येयभागं च उत्कृष्टा स्थितिः । इयं च स्थिति जघन्या वालुकायाम्, उत्कृष्टा धूमप्रभायाम् ॥ ४२ ॥ कृष्णलेश्यायाः स्थितिमाह- मूलम् - दस उदही पलिओक्स, असंखभागं जहन्निया होई । तेत्तीस सागरोहं उक्कोली, होई किन्हीए लेसाए ॥ ४३ ॥ छाया -- दश उदधीन्द्र पल्योपमासंख्येयभाग जयन्यिका भवति । त्रयस्त्रिंशत् सागरान् उत्कृष्टा, भवति कृष्णाया लेश्यायाः ॥ ४३ ॥ टीका--' दस उदही ' इत्यादि -- दश उदधीन् दश सागरोपमाणि, पल्योपसासंख्ययभागं च कृष्णायालेश्याया जयन्यिका - जघन्या स्थिति भवति । त्रयस्त्रिशत् सागरोपमाणि कृष्णाया लेश्याया त्रीन् उदधीन पल्योपमासंख्यभागं च भवति) तीन सागरोपम तथा पल्योपस के असंख्यातवें भाग है । तथा ( उक्कोसा - उत्कृष्टा ) उत्कृष्टस्थिति (दस उदही पलिओप असंख भागं - दशउदधीन् पल्योपगासंरव्येयभागं ) दशसागरोपम तथा पल्योपन के असंख्यातवें भाग है । यह नीललेश्या की - जघन्यस्थिति वालुका प्रभा में है तथा उत्कृष्ट स्थिति धूमप्रभा में है । तात्पर्य यह है कि बालुकाप्रभा में कापोतलेश्या और नीललेश्या है। पङ्कप्रभा में नीललेश्या है । धूमप्रभा में नीललेश्या कृष्णलेश्या है । अतः arodar की उत्कृष्टस्थिति धूमप्रभा में कही गई हैं । और जघन्य स्थिति वालुका में ॥ ४२ ॥ अब कृष्णलेश्या की स्थिति कहते हैं - ' दसउदही' इत्यादि । अन्वयार्थ - ( किण्हाए लेसाए - कृष्णायाः लेश्यायाः ) कृष्णलेश्या की पमासंख्येयभागच भवति श्रणु सागरोपम तथा यहयोपभना अस यांतभा लाग प्रभाणु छे तथा उक्कोसा - उत्कृष्टा उत्कृष्ट स्थिति दसउदही पलिओम असंख भागं - दशउदधीन् पल्योपमासंख्यभागं हससागरोपम तथा पस्योपमना असખ્યાતમા ભાગ પ્રમાણ છે. આ નીલલેશ્યાની જઘન્ય સ્થિતિ વાલુકા પ્રભામાં છે, તથા ઉત્કૃષ્ટ સ્થિતિ ધૂમપ્રભામાં છે. તાત્પર્ય એ છે કે, વાલુકા પ્રભામાં કાપાતલેશ્યા અને નીલલેશ્યા છે. પકપ્રભામાં નીલલેશ્યા છે. ધૂમ પ્રભામાં નીલલેશ્યા અને કૃષ્ણુ લેશ્યા છે. આથી નીલલેશ્યાની ઉત્કૃષ્ટ સ્થિતિ ધૂમ પ્રભામાં મતાવવામાં આવેલ છે. અને જઘન્ય સ્થિતિ વાલુકામાં છે. જરા हवे ष्णुश्यानी स्थिति उहे छे - " दसउदही " त्याहि ! मन्वयार्थ – किण्हलेसाए - कृष्णलेश्यायाः सॄष्णुतेश्यानी जहन्निया - जघन्यिका
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy