SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ ६३६ उत्तराध्ययनसूत्र पनलेश्यायाः स्थितिमाहयूलम्-सुहुत्तद्धं तु जहन्ना, दसे होति य सांगरा सुहुर्तहिया। उकोला होई ठिई, नायमा एमाले साए ॥ ३८ ॥ छाया--मुहूर्ताद्धां तु जघन्या, दश भवन्ति च सागरान् मुहूर्ताधिकान् । उत्कृष्टा भवति स्थिति, तिव्या पालेश्यायाः ॥ ३८ ॥ टीका-'छुहुत्तद्धं ' इत्यादिमुहूर्ताद्धां तु-अन्तर्मुहूर्तकालमेवेत्यर्थः, पालेश्याया जघन्यास्थितिख़तव्या भवति । मुहूर्ताधिकान्-अन्तर्मुहूर्ताधिकानित्यर्थः, दश सागरान् 'दशसागरोपमाणि च पालेश्याया उत्कृष्टा स्थिति ज्ञातव्या भवति ॥ ३८ ॥ __ शुक्ललेश्यायाः स्थितिमाहमूलम्-मुहुत्तद्धं तु जहन्ना, तेत्तीसं सागरा मुंहुत्तहिया । उकोला होई ठिई, नायव्वा सुकलेलाए ॥ ३९ ॥ छाया-मुहर्ताद्धां तु जघन्या, त्रयस्त्रिंशत् सागरान् मुहूर्ताधिकान् । उत्कृष्टा भवति स्थिति, तिव्या शुक्ललेश्यायाः॥ ३९ ॥ टीका-'जुहुन्तद्धतु' इत्यादि सुहुर्ताद्धां तु=अन्तर्मुहूर्तकालमेवेत्यर्थः, शुक्ललेश्याया जघन्या स्थिति जातव्या भवति । मुहूर्ताधिकान्--अन्तर्मुहूर्ताधिका नि । त्रयस्त्रिंशत् सागरान् सागरोपमाणीत्यर्थः, शुक्ललेश्याया उत्कृष्टा स्थिति ज्ञातव्या भवति ॥ ३९ ॥ पनलेश्या की स्थिति इस प्रकार है-'सुहत्तद्धं तु' इत्यादि । अन्वयार्थ-(पउनलेसाए-पद्मलेश्यायाः) पनलेश्याकी (जहन्ना ठिईजधन्या स्थितिः ) जघन्य स्थिति (मुहुत्तद्धं होइ-मुहर्ताद्धां भवति) अन्तर्मुहर्तप्रमाण होती है। तथा ( उक्कोला ठिई सुहत्तऽहिया दससागरा नायव्वा होइ-मुहुर्ताधिका दश सागरान ज्ञातव्या भवति) उत्कृष्टस्थिति एक-मुहूर्त अधिक दश सागरोपन प्रमाण होती है ॥ ३८ ॥ पाश्यानी स्थिति मा ५२नी छ-" मुहुत्तद्ध' तु" त्या ! मक्याथ-पउमलेसाए-पद्मलेश्यायाः ५वेश्यानी जहन्ना ठिई-जघन्या स्थितिः धन्य स्थिति मुहुत्तद्ध होई-मुहूर्त्ताधां भवति मातहत प्रभार डाय छे. उक्कोसो ठिई-मुहुत्तहिया दससागरा नायव्वा होइ-उत्कृष्टा स्थितिः मुहूर्ताधिकान् दश सागरान् ज्ञातव्या भवति तथा कृष्ट स्थिति मे मुहूत अधि: इस सागरायम પ્રમાણ હોય છે. પ૩૮
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy