SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ६१० उत्तराध्ययन सूत्रे टीका- 'जह कयतुम्बगरसो' इत्यादि यथा- यादृशः, कटुकतुम्बकरसः, यथा वा निम्बरसः, यथा वा कटुकरोहिणीरसः - कटुका चासौ रोहिणी च कटुक रोहिणी त्वग्विशेषस्तस्य रसः, अतिशयार्थबोधनार्थमिह कटुकस्वविशेषणम्, अतोऽपि - अस्मादपि कटुकतुम्बकरसादेरपी - त्यर्थः । अनन्तगुणः=अनन्तेन अनन्तराशिना, गुणः - गुणनं यस्य स तथा, रसः - आस्वादस्तु कृष्णायाः=कृष्णलेश्यायाः, ज्ञातव्यः - कृष्णलेश्याया रसोऽत्यन्तकटुको भवतीति भावः ॥ १० ॥ नीललेश्यारसमाह- मूलम् - जहे तिथयस्स ये रसो, तिक्खो जह हत्थि पिप्पलीए वा । ऐत्तो वि अनंतगुणो, रेसो उँ नीलाए नायें १० ॥११॥ छाया -- यथा त्रिकटुकस्य च रसः, तीक्ष्णो यथा हस्तिपिप्पल्या वा । अतोऽप्यनन्तगुणो, रसस्तु नीलाया ज्ञातव्यः ॥ ११ ॥ टीका--' जह तिययस्स' इत्यादि यथा=यादृशः, त्रिकटुकस्य=शुण्ठीपिप्पली मरिच रूपस्य, रसस्तीक्ष्णः - कटुः, का रस कहते हैं'जह कडु य' इत्यादि । अन्वयार्थ -- ( जहा-यथा ) जैसे ( कडुयतुम्बगरसो - कटुक तुम्बकरसः) कडवी तुंबडी का रस होता है ( निम्बरसो - निम्बरसः ) नीम का रस होता है . (वा - वा) अथवा ( कडुय रोहिणि - कटुकरोहिणी ) कडवी छाल का रस होता है ( एन्तो वि अनंतगुणो रसोय किन्हाए नायो - अतोऽपि अनंतगुणः रसः कृष्णायाः - ज्ञातव्यः ) इनसब से भी अनंतगुणा कटुक रस कृष्णलेश्या का होता है ॥ १० ॥ अब नीललेश्या का रस कहते हैं - ' जहतित्त०' इत्यादि । अन्वयार्थ-( जहा-यथा ) जैसे ( तियडुयस्स रसो तिक्खो - त्रिकरसने हे छे–“ जह कडु " त्याह । अन्वयार्थ—जहा—यथा भ कडुयतुम्बगरसो - कटुकतुम्वकरस उडवी तुमडीना रस होय छे, निम्बरसो - निम्बकरस सी मडाना रस होय छे, वा-वा अथवा कडुयरोहिणीरसो वा–कटुकरोहिणीरसो वा उडवी छासना रस होय छे, एत्तो वि अणंतगुणो रसो च किण्हाए नायव्वो-अतोऽपि अनंतगुणः रस कृष्णचाः ज्ञातव्यः આ બધાથી પણ અનતગણા કડવા રસ કૃષ્ણલેશ્યાને હાય છે ।।૧૦ના हवे नीससेश्यानुं वर्णुन हे छे - " जहतित्त" इत्यादि । अन्वयार्थ—जहा-यथा ?भ तियडुयस्स रसो तिक्खो - त्रिकटुकस्य रसः ताक्ष्णः
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy