SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ० ३२ प्रमादस्थानवर्णने तृष्णाक्षयवर्णनम् ५६९ अस्य हि प्राप्तप्राया मुक्तिर्भवति । ज्ञानावरणं कर्म क्षणेन समयमात्रेण क्षपयति, तथैव तद्वदेव यत् कर्मदर्शनमावृणोति, तद् दर्शनावरणमपि क्षणेन क्षपयति । यच्च कर्म अन्तरायं = दानादि विषयकं विघ्नं प्रकरोति, तत् अन्तरायनामकं कर्म क्षणेन क्षपयति, वीतरागो हि क्षपितमोहनीयस्तीर्णमहासागरं जीववत्, श्रमसंयुक्तोऽन्त विश्रामं प्राप्य तस्यान्तर्मुहूर्त्तस्य चरमसमयद्वयमध्ये प्रथमसमये निद्रामच ले, देवगत्यादिनामकर्मप्रकृतीश्च क्षपयति, चरमसमये च ज्ञानावरणादित्रयं क्षपयति ॥ इस गुणस्थान में रहकर यह जीव (खणेणं नाणावरणं ग्ववेइ- क्षणेन ज्ञानावरणं क्षपयति) एक समय में ज्ञानावरण कर्मका क्षय कर देता है । (तहेवतथैव) इसी तरह (जं दरिसणं आवरेइ यत् दर्शनम् आवृणोति ) एक समयमें दर्शन गुणको रोकनेवाले दर्शनावरणी कर्मको नष्ट कर देता है । ( जं अंतराय पकरेड़ कम्मं खवेइ-यत् अन्तरायं प्रकरोति कर्म क्षपयति ) तथा जो दानादिकमें अन्तराय डालनेवाला कर्म है उसको भी एक सम मात्र क्षपित कर देता है । इस तरह प्रथम मोहनीय कर्मको क्षय करके तीर्ण महासागरवाले जीवकी तरह यह श्रमसंयुक्त होनेके कारण एक अन्तर्मुहूर्ततक विश्राम करके फिर उस अन्तर्महति के अन्तिम दो समयोंमें से प्रथम समय में निद्रा, प्रचला, तथा देवगत्यादिक नाम कर्मकी प्रकृति योंको नष्ट कर देता है तथा चरम समय में ज्ञानावरणादिक त्रिकको नष्ट करता है || १०८॥ તેને નિયમિત મુક્તિ પ્રાપ્ત થાય છે. એ ગુણસ્થાનમાં રહીને એ જીવ વળાં नाणावरणं खवेइ क्षणेन ज्ञानावरणं क्षपयति मे समयमां ज्ञानावरणीय हर्मनो क्षय ४री हे छे. तहेव - तथैव ४ प्रमाणे जं दरिसणं आवहेइ चन् दर्शन आवृ નોતિ એક સમયમાં દનગુણુને રોકનાર દર્શનાવરણીય કના નાશ કરી દે तथा जं अंतरायं पकरेइ कम्मं खवेइ यत् अंतरायं प्रकरोति कर्म क्षपयति ने हानाहिमो અંતરાય નાખનાર કર્મ છે તેને પણ એક સમય માત્રમાં ક્ષય કરી દે છે. આ પ્રમાણે પ્રથમ મેાહનીય કર્મનો ક્ષય કરીને મહાસાગરને તરેલા વી માફક એ શ્રમસ યુક્ત થવાના કારણે એક અંતર્મુહન સુધી વિશ્રામ કરીને પછી એ અંતર્મુહૂતના અંતિમ એ સમયમાંથી પ્રથમ સમયમાં નિદ્રા, પ્રચા તથા દેવગત્યાદિક નામકની પ્રકૃતિને નષ્ટ કરી દે છે તથા ૨૨ મી ज्ञानावरणीय साहि त्राने नष्ट | १०८ ॥ ३० ७२
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy