SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टोका अ० ३२ प्रमादस्थानवर्णने मनोनिरूपणम् राग एव हिंसाद्यास्त्रव हेतुरिति हिंसाद्वारेण राग एव दुःखस्य मूलकारणमेति षडूभिर्गाथाभिराहलम्-भावाणुगासाणुगए य जीवे, चराचरे हिंसइ गरूँवे । चित्तेहिं ते" परितावेइ बोले, पीलेई अत्तद्वगुरूँ किलिं? ॥१२॥ छाया-भावानुगाशानुगतश्च जीवः, चराऽचरान् हिनस्ति अनेकरूपान् । चित्रैस्तान् परितापयति बालः, पीडयत्यात्मार्थगुरुः क्लिष्टः॥९२॥ _____टीका--भावाणुगासा' इत्यादि-- क्लिष्टः अतएव आत्मार्थगुरुः, अतएव-बालः, भावानुगाशानुगतः रूपादित:-रूपादिविषयक स्मरणाऽनुकूलाऽभिकांक्षाविवशः, जीवः, अनेकरूपान् चराघरान्-त्रसस्थावरान् , हिनस्ति, स्वभिप्रायसिद्धयर्थ हि बहवो जीवाः स्थावर नंगमजीवहिंसायां प्रवर्तन्त इत्यर्थः । कांश्चित्तु तान् चित्रैः परितापयति । कांश्चिच गडयति । शेष व्याख्या पूर्ववत् ॥ ९२ ॥ दुःख भोगता है। जो इस प्रकार नहीं करता है वह विरक्त आत्मा मुनि है और वह इस दुःखले लिप्त नहीं होता है ॥९१॥ ___ राग ही हिंसादि आस्रवका हेतु है अतः हिंसादिको लेकर राग ही दुःखका कारण होता है सो कहते हैं-'भावाणु' इत्यादि। संक्लिष्ट परिणामी जीवरूपादिक विषयक अभिप्रायके वशवर्ती होकर अपने भावको ही सिद्ध करना सर्व प्रथम अपना एक कर्तव्य मानता है। इस अवस्थामें इसको हेय और उपादेय भावोंका कुछ भी विवेक नहीं रहता है। अतः यह बाल जीव रूपादि विषयक स्मरणके अनुकूल अभिकांक्षाके वशवर्ती होकर अनेक त्रस एवं स्थावर जीवोंकी છે. જે આ પ્રમાણે કરતા નથી તે વિરકત આત્મા મુનિ છે. અને એ આ દુખેથી લિસ થતા નથી ૯૧ રાગ જ હિંસાદિ અસવનો હેતુ છે. આથી હિસાદિને લઈને રાગ જ मनु र हाय छ तेन ४ छ.-“भावाणु" त्याह! સંકિલષ્ટ પરિણામી જીવ રૂદિ વિષયક અભિપ્રાયને વશવતી થઈને પિતાના ભાવને જ સિદ્ધ કરવાનું જ સર્વ પ્રથમ કર્તવ્ય માને છે. આ અવસ્થામાં તેને હેય અને ઉપાદેય ભાવેને જરા સરખોએ વિવેક રહેતું નથી. આથી એ બાલ જીવ રૂપાદિ વિષયક મરણને અનુકૂળ અભિકાંક્ષાના વશવર્તી બનીને અનેક ત્રસ અને સ્થાવર જીની હિસા કરે છે તથા વિવિધ પ્રકારના उ०-६९
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy