SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ५१२ उत्तराध्ययनसूत्रे मूलम्-गंधेसु जो गेहि मुंवेइ तिव्वं, अकौलियं पौवइसे विसं। रागाउरे ओसहगंधगिद्धे, संप्पे विलाओ विव निक्खमंते ॥५०॥ छाया--गन्धेषु यो गृद्धि मुपैति तीब्रां, आकालिकं प्राप्नोति स विनाशम् । रागातुरः ओषधिगन्धगृद्धः, सर्पो विलादिव निष्क्रमणम् ।। ५० ॥ टीका--'गन्धेसु जो' इत्यादि यो गन्धेषु तीव्रां पृद्धिम् उपैति, स आकालिकं विनाशं प्राप्नोति । तत्र दृष्टान्तमाह--' रागाउरे' इत्यादि । रागातुरः गन्धानुरागान्धः, ओषधिगन्धगृद्धः ओषधयः केतक्यादयः, तासां गन्धः,तस्मिन् गृद्धो गृद्धिमान् , केतक्याघौषधि गन्धाभिलापीत्यर्थः, बिलात्-विवरात् निष्क्रमन्-वहिर्भवन सर्प इव, यथा-सो नागदमन्याघोषधिगन्धलोलुपतया विलाद्वाहिर्भवन् गारुडिकादे परवशः सन् मृत्यु प्राप्नोति तद्वदिति भावः । शेष व्याख्या पूर्ववत् ॥ ५० ॥ आहुः) अमनोज्ञ गन्ध द्वेषका कारण कहा है । ४९॥ 'गंधेसु' इत्यादि। अन्वयार्थ (जो गंधेसु तिव्वं गिद्धिं उवेइ-यः गन्धेषु तीनां गृद्धिं उपैति) जो पुरुष गन्ध विषयमें तीव्र आसक्तिको धारण करता है (से अकालियं विणासं पावइ-स अकालिकं विनाश प्रामोति) वह अकालमें ही मृत्युको प्राप्त करता है । (रागाउरे-रागातुरः) जैसे गन्धके अनुरागसे अंधा बना हुआ (ओसइगंधगिद्धे-औषधिगन्धगृद्धः) तथा नागदमनी आदि सर्पवशीकरण औषधियोंके गन्धका अभिलाषी (सप्पे-सर्पः) सर्प (बिलाओबिलात् ) अपने बिलसे (निक्खमंते-निष्क्रमन् ) बाहिर होते ही विनाशको प्राप्त हो जाता है। आहु-अमनोज्ञ द्वेषस्य हेतुं आहुः समना मध द्वेषनु ॥२९ मतावर छ. ॥४॥ " गंधेसु" त्याहि. मन्वयार्थ जो गंधेसु तिव्वं गिद्धिं उवेइ-यः गन्धेपु तीवां गृद्धिं उपैतिरे ५३१ गध विषयमा ती सासहित धा२३ ४२ छे से अकालियं विणासं पावइस अकालिकं विनाशं प्राप्नोति त ममा मृत्युने प्राप्त ४२ छ रागाउरेरागातरः२५ गधना मनुरागथी मांधणे मनेर ओसइ 'गंधगिद्धे-औषधिगन्धવૃદ્ધ તથા નાગદમણીય આદિ સર્ષ વશીકરણ ઔષધિયેની ગંધના અભિલાષી सप्पे-सर्षः सा५ विलाओ-विलात् पाताना ४२माथी निक्खमंते-निष्क्रमन् महार - કળતાં જ વિનાશને પ્રાપ્ત બને છે.
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy