SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ० ३२ अदत्तादानशीलानां दोपवर्णनम् ४९३ पणं मयाऽनुचितं कृतमिति, पश्चात्तापेन, पुरस्ताच-कथमयं मया वञ्चनीय इति चिन्तया, प्रयोगशाले च-मृपावादसमयेऽपि, असौ वस्तुस्वामी मम मृषाभाषणं लक्षयिष्यति न वा, इति क्षोभतः, दुःखी-दुःखयुक्तः सन् । दुरन्तः इह जन्मन्यनेक विडम्बनया विनाशेन, परजन्मनि च नरकादि प्राप्त्या दुष्टावसानयुक्तः भवति । एवम्-अमुना प्रकारेण अदत्तानि समाददानः प्राणी रूपे-रूपविपये, अतृप्तः तथा अनिश्रा निश्रा-अवलम्बनस्थानं न विद्यते यस्य स तथा, 'अयं चौर्यकारी' इति दोषवत्त्वेन कोऽप्यस्य पक्षपाती न भवतीत्यतो निरालम्बनः सन्नित्यर्थः दुःखितो भवति । अत्र रूपं मैथुनास्रवस्याप्युप लक्षणम् । रूपे, अतृप्तो जीवः, कदाचिदपि दुःखविमुक्तिं न प्राप्नोतोति भावः ॥ ३१ ॥ बोलते समय क्षोभसे दुःख युक्त बना हुआ वह प्राणी इस जन्ममें तथा परजन्ममें दुःखद अवसालवाला होता है। (एवं-एवम् ) इस तरह (अदत्ताणि समाययंतो-अदत्तानि समाददानः) अदत्तको ग्रहण करनेवाला प्राणी (रूवे अतित्तो-रूपे अतृप्तः) रूपविषयमें अतृप्त होता हुआ (अणिस्सो-अनिश्रः) निरालंब बन जाता है और इस कारण वह (दुहिओ-दुःखितः) सदा दुःखित ही रहता है। __ भावार्थ-मृषावाद के पश्चात् मृषावादीको ऐसा पश्चात्ताप होता है कि मैंने व्यर्थ ही मृषाभाषण की कुशलता से जिसकी वस्तु चुराइ है उसको प्रतारित किया है, तथा मृषाभाषण के पहिले मृषावादो को ऐसी चिन्ता रहती है कि जिसकी वस्तु मुझे चुराना है उसकोमें किस उपायसे विप्रतारित करूँ (ठगुं) तथा जब वह मृपावाद बोलता है उस समय उसको स्वयं अपनी आत्मामें क्षोभ होता है परन्तु क्या करे आदत से लाचार મૃષાવાદના પહેલા ચિંતાથી, એ પ્રાણુ આ જન્મમાં તથા પર જન્મમાં દુખદ सपसान पाणे थाय छे. एवं-एवम् २मा प्रमाणे अदत्ताणि सामाययंतो-अदत्तानि समाददानः महत्त. यह ४२वावाणे प्राणी हवे अतित्तो-ल्पे अतृप्तः ३५विष. यभा मतृत थत। २डीन अणिस्सो-अनिश्रः निरालय पनी लय छे. मनमा २९था ते दुहिओ-दुःखितः हुमित ४ ४२ छे. ભાવાર્થ–મૃષાવાદના પછી મૃષાવાદીને એવો પશ્ચાત્તાપ થાય છે કે, વ્યર્થમા જ મૃષાભાષણની કુશળતાથી જેની વસ્તુ ચોરેલ છે, એને પ્રસારિત કરેલ છે, તથા મૃષાભાષણના પહેલાં મૃષાવાદી એવી ચિંતા રહે છે કે, જેની વતુ મારે ચેરવી છે અને હું કયા ઉપાયથી વિકતારિત (મું) કરું. તા ત્યારે તે મૃષાવાદ બેલે છે એ વખતે તેને સ્વથ પિતાની આભામાં દંભ થાય છે. ५२तु उपाय शु? माइतथी यार डाय छे. मा अनहे इ.भी पर
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy