SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ફર उत्तराध्ययन सूत्रे किश्व- मूलम् - कामाणुगिद्धिष्पभवं खु दुक्खं, सव्वैस्लोगस्स सदेवर्गस्स । जं काईये माणसियं च किंचि, तेस्तं गच्छ वीरागो ॥१९ छाया - कामानुगृद्धि प्रभवं खलु दुःखस्, सर्वस्य लोकस्य सदेवकस्य । " यत्कायिक मानसिकञ्च किञ्चित् तस्याऽन्तकं गच्छति वीतरागः ॥ १९ ॥ टीका- 'कामाणुगिद्विप्यभवं ' इत्यादि । सदेवकस्य = देवसहितस्य, सर्वस्य = सम्पूर्णस्य, लोकस्य = कामानुगृद्धिप्रभव= कामेषु शब्दादिविषयेषु यानुगृद्धि - रागः, तत्प्रभवं वज्जनितं कायिक-शारीरिक, रोगादिरूपम्, च=पुनः, मानसिकम् =ष्ट वियोगादिजनितम्, यत्किञ्चित्= अल्पं वा अधिकं वा, दुःखं भवति, तस्य = कायिकस्य मानसिकस्य च दुःखस्य, अन्तकम् = अन्त एव अन्तकस्तं नाशं । वीतरागः गच्छति प्राप्नोति, राग एव दुःखस्य कारणमिति भावः ॥ १९ ॥ उनके लिये अन्य पदार्थों से संबधका परित्याग करना कोई कठिन बात नहीं होती है ॥ १८ ॥ और भी कहते हैं-' कामाणु' इत्यादि । अन्वयार्थ - (सदेवगस्स - सदेवकस्य) देवसहित (सव्वस्स लोगस्ससर्वस्य लोकस्य) इस संपूर्ण लोकके (कामाणुगिद्विभवं काइयं माणसियं जं किंचि दुक्खं - कासानुगृद्धिप्रभवं कायिकं मानसिकं च यत् किञ्चित् दुःखम् ) शब्दादिक विषयरूप कामोंमें गृद्धिरूप अनुरागसे कायिक और मानसिक जो कुछ भी थोड़ा या बहुत दुःख होता है (तस्संतगं वीयरागो गच्छइ-तस्य अन्तकं वीतरागः गच्छति) उस दुःखको नाश करनेवाला एक वीतराग अर्थात् रागरहित पुरुष ही हो सकता है । મહાત્માએ એ સ્ટ્રિયાના દુસ્તર સગના પરિત્યાગ કરી દીધા એમને માટે અન્ય પદાર્થોના સંબંધનેા પરિત્યાગ કરવા એ કઈ કઠણ વાત નથી. ।। ૧૮ ॥ हे छे" कामाणु" त्याहि ! वणी अन्वयार्थ–सदेवगस्स - सदेवकस्य हेव सहित सव्वस्स लोगस्स - सर्वस्य लोकस्य या सपू बोना कामाणुगिद्धिप्पभवं काइयं माणसि यं जं किचि दुक्खंकामानुगृद्धिप्रभवं कायिकं मानसिकं च यत् किञ्चित् दुःखम् शब्दादि विषय३य કામેમા ગૃદ્ધિરૂપ અનુરાગથી કાયિક અને માનસિક જે કાંઈ થેડુ' અથવા તે रेड थाय छे तस्संतगं वीयरागो गच्छइ - तस्यान्तकं वीतराग गच्छति थे નાશ કરવાવાળા એક વીતરાગ અર્થાત રાગ રહિત પરષ જ થઇ શકે છે.
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy