SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ - ४७० उत्तराध्ययनसूत्रे मानवस्य पुरुषस्य लोके एतादृशम् ईदृश, दुस्तरं दुरतिक्रमम् , अन्यत् नास्ति यथा-वालमनोहरावालानाम् , मनोहराः स्त्रियः, दुस्तराः सन्ति । अतश्चातिदुस्तरत्वात् स्त्रीणां परिहार्यत्वेन विविक्तशय्यासनसेवनमेव श्रेय इति भावः ॥१७॥ __ स्त्रीसङ्गाऽतिक्रमे गुणमाहमूलम्-एए य संगे समइकमित्ता, सुत्तरा चेव हवंति सेसा । जहा महासागर मुत्तरित्ता, नेइ भैवे अवि गंगासमीणा ॥१८॥ छाया-एताश्च सङ्गान् समतिक्रम्य, सुखोत्तरा चैव भवन्ति शेपा । यथा महासागरमुत्तीय, नदी भवत्यपि गङ्गा समाना ॥१८॥ टीका-" एए य संगे' इत्यादि। एतान् स्त्रीविषयान् । सङ्गान्-तत्सहनिवासाऽदिसम्बन्धान, समतिक्रम्यस्थित हुआ तथा (मोक्खाभिकंखिस्स-मोक्षाभिकांक्षिणः ) मुक्ति की अभिलाषा युक्त ऐसे (माणवस्म-मानवस्थ ) मनुष्य को (लोए-लोके) इस लोक में (एयारिसं दुत्तरं-एतादृशं दुस्तरम् ) ऐसा दुरतिक्रम अन्य और कोई पदार्थ नहीं है ( जहा-यथा) जैसी ( बालमणोहराओ इथिओ-बालमनोहराः स्त्रियः) बालजनों के लिये मनोहर ये स्त्रियां हैं। इसलिये अतिदुस्तर होनेसे स्त्री परिहार्य है। अतः विविक्त शय्यासन सेवन ही श्रेयस्कर है। भावार्थ-मोक्षाभिलाषी जीवोंके लिये इतनी दुरतिकम दूसरी कोई चीज नहीं है कि जितनी स्त्रियां हैं । अतः इसीलिये मोक्षाभिलाषियोको विविक्तशय्यासन कल्याणकारक कहा गया है ॥१७॥ स्त्रीसंगका परित्याग करने पर अन्य वस्तुका परित्याग करना सहज मोक्खाभिकंखिस्स-मोक्षाभिकांक्षिण' मुहितनी शनिवाषाथी युद्धत सवा माणवस्समानवस्य मनुष्यने लोए-लोके २ मा एयारिसं दुत्तरं-एतादृशं दुस्तरम् मेवा तिम भान पार्थ नथी जहा-यथा म बालमणोहराओ इथिओबालमनोहरा खियः मानाने भाट मनाङ२ मा स्त्रिया छे. या पारणे मति દુસ્તાર હોવાથી સ્ત્રી પરિહાર્ય છે. આ માટે વિવિક્તશાસન સેવનજ શ્રેયસ્કર છે. ભાવાર્થ–મોક્ષાભિલાષી જેના માટે એટલી દુરતિકમ બીજી કોઈ ચિજ નથી કે જેટલી પ્રિય છે. આ જ માટે મેક્ષાભિલાષિયાને વિવિક્તશય્યા स - ल्याएर २४ मतावेस छे. ॥१७॥ / સંગને પરિત્યાગ કરવાથી અન્ય વસ્તુને પરિત્યાગ કરવાનું સહજ
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy