SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ४६८ उत्तरांध्ययनसूत्रे मुनीनाम् आर्यध्यानयोग्यं-धर्मध्यानसंपादकम् , अत एव-हितं कल्याणकारक भवति । अतः स्त्रीणां रूपादि साऽनुरागं द्रष्टुम् , न प्रयतेतेति भावः ॥ १५॥ ननु 'विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः' इति तत् कथं विविक्तशयनासनताया विधानं, विकार कारणसद्भावेऽपि धीराणां विकारानुद्भवादित्याशङ्क्याहमूलम्-कांमंतु देवीहि विभूसियाहि, नचाईया खोभयिउंतिगुत्ता। तहावि एगंतहियंत्ति नच्चा, विवित्तभावो मुँणिणं पसंत्थो ॥१६॥ छाया--काम तु देवीभिः, विभूषातिभिः, न शकिताः क्षोभयितुं त्रिगुप्ता । तथाऽपि एकान्तहितमिति ज्ञात्वा, विविक्तभावो मुनीनां प्रशस्तः॥१६॥ टोका--'कामं तु' इत्यादि-- कामं तुअनुमतमेवैतत् , यद् विभूषिताभिः-अलंकृताभिः, देवीभिरपि त्रिगुप्ताः तिसृभिः-मनोगुप्त्याऽदिभिः, गुप्ताः-रक्षिताः, मुनयः क्षोभयितुं न तत्पर मुनियोके धर्मध्यानका संपादक मानागया है और इसीलिये यह सब उनके कल्याण कारक माना गया है। अतः सुनिका कर्तव्य है कि वह स्त्रियोंके रूपादिकको अनुरागसे देखनेका त्याग करे ॥१५॥ ___ कोई ऐसा कहते हैं कि "विकार हेतु उपस्थित होने पर भी चित्तमें चलायमान नहीं होना यही सच्ची धीरता है तव सुनिजन तो धोर वीर होते ही है -वे विकारके कारण उपस्थित होने पर भी चञ्चलचित्त बन नहीं लकते हैं फिर विविक्त शयनासनता आदिका विधान उनके लिये क्योंकिया गया है ? इसके ऊपर सूत्रकार कहते हैं-'कामं तु'इत्यादि। ____ अन्वयार्थ--(विभूसियहिं देविहि त्तिगुत्ता खोसयिउं न चाइथा त्ति અદર્શનાદિ સદા બ્રહ્મચર્ય વ્રતમાં તત્પર મુનિયેના ધર્મ ધ્યાનના સપાદનમાં બાધા રૂપ માનવામાં આવેલ છે. અને એ જ કારણે એનો સર્વથા ત્યાગ એમને માટે કલ્યાણ કારક માનવામાં આવેલ છે. આથી મુનિનું કર્તવ્ય છે કે, તેઓ સ્ત્રિના રૂપાદિકને અનુરાગથી જોવાનો ત્યાગ કરે, ૧૫ કઈ એવું કહે છે કે, “વિકાર હેતુ ઉપસ્થિત થવા છતાં પણ ચિત્તમાં ચલાયમાન ન થવું એજ સાચી ધીરતા છે. ત્યારે મુનિજન તે ધીરવીર હોય જ છે. તેઓ વિકારનું કારણ ઉપસ્થિત થવા છતાં પણ ચચળચિત્ત બની શકતા નથી. પછી વિવિક્ત શયનાસનતા આદિનું વિધાન એમને માટે કેમ કરવામાં » छ १ माना ५२ सूत्रा२ ४ छ-" कामंतु" त्याह! पयार्थ-विभूसियाहि देविहित्तिगुत्ताखो भयिउं नचाइयात्तिकाम-विभू
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy