SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३२ प्रमादस्थानवर्णन છે. कस्मात् कारणादेव मुपदिश्यते ?, इति । तत्राह-- मूलम्-अदसणं चेव अपत्थणं च, अचिंतणं चैव अकित्तणं च । इत्थीजणस्सारियझाणयुग्गं, हियं सैया बंभवए रैयाणं ॥१५॥ छाया--अदर्शनं चैव अप्रार्थनं च, अचिन्तनं चैव अकीर्तनं च । स्त्रीजनस्यार्यध्यानयोग्य, हितं सदाब्रह्मव्रते रतानाम् ॥ १५ ॥ टीका--'अदसणं चेव' इत्यादि स्त्रीजनस्य अदर्शनं-ज दर्शनमदर्शनम्-अप्रेक्षणम् , 'चेव' इति समुच्चये, तथा-अप्रार्थनम् अनभिलपणं च-पुनः अचिन्तनं रूपलावण्याद्यपरिभावनम् , अकीर्तनम् नामगुणयोरवर्णनं च, सदा-सर्वदा ब्रह्मव्रते-ब्रह्मचर्ये, रतानाम् तत्पराणां, भावार्थ-वसतिमें यदि कदाचित् कोई स्त्री आ भी जावे-तो उनकी तरफसे सर्वथा विरक्त रहे। किसी भी प्रकारकी उनकी चेष्टाको लक्षित कर उनका निरीक्षण न करे और न उनके रूप लावण्य आदिके अनुराग से प्रेरित होकर उनको देखे ॥१४॥ अब इसमें कारण कहते हैं-'अदसणं' इत्यादि। ____ अन्वयार्थ--(इत्थीजणस्स असणं अपत्थणं अचिंतणं चेव अकित्तणं च सया बंभवये रयाणं आरियझाण युगं हिथं-स्त्री जनस्य अदर्शनं अप्रार्थनं अचिन्तनं च अकीर्तनं सदा ब्रह्मत्रते रतानाम् आर्यध्यानयोग्यं हितम् ) स्त्रीजनका रागभावसे नहीं देखना, उनकी अभिलाषा नहीं करना, उनके रूप लावण्य आदिकी विचारणा नहीं करना, उनके नाम गुण आदिका वर्णन नहीं करना यह सब अदर्शनादि सदा ब्रह्मचर्यव्रतमें ભાવાર્થ-વસતિમાં જે કદાચિત કોઈ સ્ત્રી આવી પણ જાય તો એના તરફ ન ખેંચાતા સર્વથા વિરકત રહે, એની કઈ પણ પ્રકારની ચેષ્ટાને જોવાની મનમાં લેશ માત્ર પણ ઈચ્છા ન કરે, તેમ તેના રૂપ લાવણ્ય તરફ અનુરાગથી પ્રેરાઈને ન જુએ. ૧૪ २ सभा २ मतमा छ-" अदसणं" त्याह! मन्वयार्थ -इत्थीजणस्स असणं अपत्थणं अचितणं चेव अकित्तणं च सया बंभवये रयाणं आरियज्झाण युग्गंहियं-स्त्रीजनस्य अदर्शनं अचिन्तनं च अकीर्तनं सदाब्रह्मव्रते रतानम् आर्यध्यानयोग्यं हितम् स्त्रीननी त२५ २रागलापथी यु नही, એની અભિલાષા કરવી નહીં, એના રૂપ લાવણ્ય આદિની વિચારણા કરવી નહીં, એના રૂપ, ગુણ અને બીજા કેઈ ભાવનું ચિતવન કરવું ન જોઈએ. આ સહ
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy