SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ४३८ उत्तराध्ययनसूत्र मूलम्-बंभैमि नायज्झयणेसु, ठाणेसु असमाहिए। जे भिवरवू जर्यई निच्चं, से ने अच्छइ मंडले ॥१४॥ छाया--ब्रह्मणि ज्ञाताध्ययनेषु, स्थानेषु असमाधेः । यो भिक्षुर्यतते नित्यं, स नास्ते मण्डले ॥१४॥ , टीका--बंमि' इत्यादि-- ___ यो भिक्षुः, ब्रह्मणिब्रह्मचर्येऽष्टादशविधे, तथा-ज्ञाताध्ययनेषु-उत्क्षिप्तज्ञातादिषु एकोनविशतिसंख्यकेषु, तथा-असमाधेः स्थानेषु-कारणेषु विंशति संख्यकेषु च नित्यं यतते-पालनेन, ज्ञानेन, त्यागेन च यत्नं कुरुते स मण्डले नास्ते॥१४॥ मूलम्-एगवीसाए सबले, बावीसाए परीसहे । जे भिक्खूजयई निच्चं, से न अच्छइ मंडले ॥१५॥ छाया--एकविंशतौ शवलेषु, द्वाविंशती परीपहेषु । यो भिक्षुयतते नित्य, स नास्ते मण्डले ॥१५॥ अर्थात् जो असंयमके त्यागमें एवं संयमके पालनमें सावधान रहता है वह भिक्षु संसारमें भ्रमण नहीं करता है ।।१३।। 'बंभमि' इत्यादि । अन्वयार्थ-(जे भिक्खू-यः भिक्षुः) जो भिक्षु (बंभंमि नायज्झयणेसु ठाणेसु असमाहिए निच्चं जयई से मंडले न अच्छइ-ब्रह्मणि ज्ञाताध्य यनेषु स्थानेषु असमाधेः नित्यं यतते स मंडले नास्ते) अठारह प्रकारके ब्रह्मचर्यमें ज्ञाताध्ययनों में उत्क्षिप्त ज्ञात आदि उन्नीस ज्ञातोंमें, तथा असमाधिके बीस स्थानों में सदा प्रयत्नशील रहता है वह भिक्षु संसारसे पार हो जाता है ॥१४॥ 'एगवीसाए ' इत्यादि। તે આ સંસારથી પાર થઈ જાય છે. અર્થાત જે અસંયમના ત્યાગમાં અને સંયમના પાલનમાં સાવધાન રહે છે તે ભિક્ષુ સંસારમાં ભ્રમણ કરતા નથી.૧૩ "वभमि" छत्यादि। मन्वयार्थ जे भिक्खू-यः भिक्षुः २ मिक्षु बभमि नायज्झयणेसु ठाणेसु माहिए निच्च जयई से मंडले न अच्छइ-ब्रह्मणि ज्ञाताध्ययनेपु स्थानेषु अस. माघे. नित्यं यतते स मंडले नास्ते मढार प्रान प्रान्य भांज्ञानाध्ययनामां ઉક્ષિત જ્ઞાત આદિ ઓગણીસ જ્ઞાતામાં તથા સમાધીના વીસ સ્થાનમાં સદા प्रयत्नशील छ त निक्षु संसारथा पार थनय छे. ॥ १४ ॥ M “एगवीसाए " त्याहि ।
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy