SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ __ ४७ - प्रियदर्शिनी टीका अ० ३१ चरणविधिवर्णनम् असिपत्रो धनुः कुम्भः, वालुकः वैतरणिरिति । ____ खरस्वरो महाघोषः, एते पञ्चदशाख्याताः ॥२॥ स भिक्षुमण्डले नास्ते ॥ १२ ॥ मूलम् ---गाहाँ सोलसएहि, तहा अस्संजमम्मि य। जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१३॥ छाया--गाथा षोडशकैः, तथा असंयमे च । यो भिक्षुर्यतते नित्यं, स नास्ते मंडले ॥ १३ ॥ टीका--'गाहासोलसएहिं' इत्यादि-- यो भिक्षुः, गाथापोडशकैः-सप्तम्यर्थे तृतीया आपत्वात् , गाथाषोडशकेषुगाथा-गाथानामकमध्ययनंषोडशं येषां तानि गाथाषोडशकानि-सूत्रकृताङ्ग प्रथम श्रुतस्कन्धाध्ययनानि तेषु,तथा-असंयमे असंयमः पृथिव्यादिविषयकः सप्तदशविधः एतत्प्रतिपक्षस्य संयमस्य सप्तदशविधत्वेनाऽस्यापि सप्तदश विधत्वं, तस्मिंश्च नित्य यतते एकत्र तदुक्ताऽनुष्ठानेन, अन्यत्र तु तत्परिवर्जनेन यत्नं कुरुते स भिक्षुमण्डले नास्ते ॥ १३॥ - - - - अब १, अंबर्षि २, श्याम ३, शबल ४, रुद्र ५, उपरुद्र ६, काल ७, महाकाल ८, असिपत्र ९, धनु १०, कुम्भ ११, बालुका १२, वैतरिणी १३, खरस्वर १४, और महाघोष १५॥१२॥ 'गाहासोलसएहिं' इत्यादि। अन्वयार्थ-(जे भिक्खू-यः भिक्षुः) जो भिक्षु (गाहासोलसएहि-" गाथासोडशकैः) सूत्रकृताङ्गके प्रथम श्रुतस्कंधके अध्ययनोंमें तथा (अस्सं जमम्मि-असंयमे च) सत्रह प्रकारके असंयममें तथा सत्तरह प्रकारके संयममें भी (निच्चं जयई-नित्यं यतते) सदा प्रयत्नशील रहता है (से मण्डले न अच्छइ-स मंडले नास्ते) वह इस संसारसे पार हो जाता है। ३६, ५ 8५३५, ६ , ७ मा ४७, ८ ५, ६ मसिपत्र, १० धनु, ૧૧ કુભ, ૧૨ બાલુકા, ૧૩ વિતરણ, ૧૪ પરસ્વર, અને ૧૫ મહાઘોષ.૧૨ “ गाहासोलसएहिं " त्यादि। सन्१यार्थ-जे भिक्खू-यः भिक्षुः २ भिक्षु गाहासोलसएहि-गोथाषोडशकैः सूत्रताना प्रथम श्रुत२४ धना मध्ययनोमा तथा अस्संजमंमि-असंयमे च सत्तर प्रारना २सयममा तथा सत्तर ४१२ सयममा ५ निच्चं जयईनित्यं यतते सहा प्रयत्नशील २४ छ. से मण्डले न अच्छइ-स मंडले नास्ते
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy