SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टोका अ. ३१ चरणविधिवर्णनम् छाया - क्रियासु भूतग्रामेषु, परमाधार्मिकेषु च । यो भिक्षु तते नित्यं स नास्ते मण्डले ॥ १२ ॥ टीका- 'फिरियासु' इत्यादियो भिक्षु क्रियासु - कर्मबन्धकारणीभूताचेष्टाः क्रिया-अर्थानर्थादिभेदात् त्रयोदशविधास्तासु । उक्तंहि — ४३५ myd अट्ठा - Sणट्ठा - हिंसा - कम्हा - दिट्ठी य-मोस - ऽदिणे य । अज्झत्थ- माण- मित्ते, माया - लोभे - रियावहिया ॥ १ ॥ छाया --अर्थाऽनर्थ-हिंसा, अकस्माद् दृष्टिश्च यृषा-दत्तं च । अध्यात्म मानो मैत्री, माया लोभ ईर्ष्या पथिकी ॥ १ ॥ तथा - भूतग्रामेषु भूतानि - प्राणिनस्तेषां ग्रामाः समूहाः भूतग्रामा एकेन्द्रियादि भेदेन चतुर्दशविधास्तेषु । उक्तं हि- एर्गिदिय हुमियरा, सन्नियर पर्णिदिया य सबिति चऊ | पज्जत्ता पज्जत्तगमेएणं चोदसग्गामा ||१|| छाया -- एकेन्द्रियाः सुक्ष्मा इतरे संज्ञिन इतरे पञ्चेन्द्रियाश्च स द्वित्रिचतुरिन्द्रियाः । पर्याप्तापर्यातकभेदेन चतुर्दश ग्रामाः ॥ १ ॥ ' किरिया ' इत्यादि । अन्वयार्थ - (जे भिक्खू किरियासु भूयग्रामेसु परमाहम्मिएस य निच्च जयई से मंड़ले न अच्छइ-यः भिक्षुः क्रियासु भूतग्रामेषु परमाधामिकेषु च नित्यं यतते स मंड़ले वास्ते) जो भिक्षु क्रियाओंमें, भूतग्रामों में एवं परमधार्मिकों में नित्य प्रयत्नशाली रहता है वह संसारसे पार हो जाता है । भावार्थ - कबन्धकी कारणभूत चेष्टाओंका नाम क्रिया है । ये अर्थ और अनर्थ आदि भेदसे तेरह प्रकार की हैं । अर्थक्रिया, अनर्थक्रियार, हिंसा क्रिया रे, अकस्मात् क्रिया४, दृष्टिक्रिया५, मृषाक्रिया ६, अन्तक्रिया७, 66 faktany" Suildi अन्वयार्थ —जे भिक्खू किरियासु भूयग्रामेसु परमाहम्मिएस य निच्चं जयई से मंडले न अच्छइ - यः भिक्षुः क्रियासु भूतग्रामेषु परमाधार्मिकेषु च नित्यं यतने स मंडले नाते ? लिनु प्रियाओस, भूत ग्राभासां ने परमाधामिमां नित्य પ્રયત્નશાળી રહે છે એ સ'સારથી પાર થઈ જાય છે. ભાવા—કમબંધની કારણભૂત ચેષ્ટાઓનું નામ ક્રિયા છે, એ અર્થ अने अनर्थना लेहथी तेर अारती छे. (१) अर्थडिया, (२) अनर्थंडिया, (3) डिसाडिया, (४) अस्मात् डिया, (च) दृष्टिडिया, (१) भृषाडिया, (७)
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy