SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ४३४ मूलम् - उवासँगाणं पडिमासु, भिक्खूणं पडिमसु उत्तराध्ययन सूत्रे । ० जे' भिक्खु जयंई निच्च, से ने अच्छेइ मंडेले ॥११॥ छाया - - उपासकानां प्रतिमासु, भिक्षुणां प्रतिमासु च । यो भिक्षु तते नित्यं स नास्ते मण्डले ॥ ११ ॥ टीका--' उवासगाणं ' इत्यादि यो भिक्षुः, उपासकानां श्रावकाणां, प्रतिमासु = अभिग्रह विशेषरूपासु दर्शनादिy एकादशसु तथा भिक्षूणां साधूनां प्रतिमासु च - मासिक्यादिषु द्वादशस च नित्यं यतते= यथाविधि परिज्ञानोपदेशपालनादिभिर्यत्नं कुरुते स भिक्षु मण्डले नाते ॥ ११॥ -1 मूलम् - किरियासु भूयगामैसु, परमाहम्मिए थे । जे' भिक्खू जयई निच्च, से ने अच्छेई मंडले ॥१२॥ धर्मो में प्रयत्नशील रहता है वह इस संसार से पार हो जाता है । अर्थात् जाति आदिक आठ मदोको जो नहीं करता है, ब्रह्मचर्यकी नव गुप्तियोंको जो पालता है और क्षमा आदि रूप दस यति धर्मो को आचरता है वह इस संसार में नहीं भटकता है ॥१०॥ ' उवासगाणं ' इत्यादि । अन्वयार्थ - (जे भिक्खू उवासगाणं पडिपासु निक्खूणं पडिमासुय निच्यं जयई से मंडले न अच्छइ - यः भिक्षुः उपासकानां प्रतिमासु भिक्षूणां प्रतिमासु च नित्यं घनते स मंडले नास्ते) जो भिक्षु श्रावककी ग्यारह प्रतिमाओं में तथा सुनियोंकी बारह प्रतिमाओं में नित्य प्रयत्नशील रहता है वह संसारसागर से तर जाता है ॥ ११ ॥ b રહે છે, તે આ સ'સારને પાર કરી જાય છે તથા જાતિ આદિ આઠમને જે કરતા નથી, બ્રહ્મચર્યની નવ ગુપ્તિને જે પાળે છે અને ક્ષમા આદિ રૂપ યતિ ધર્માંતુ સ ંપૂર્ણતઃ આચરણ કરે છે. એ આ સંસારમાં ભટકતા નથી ૧૦ના " उवासगाणं " त्याहि. દસ मन्वयार्थ — जे भिक्खु उवासगाणं पडिमासु भिक्खूणं पडिमासु य निच्चं जयई से मंडले नास्ते-यः भिक्षुः उपासकानां प्रतिमासु भिक्षुणी प्रतिमासु च नित्यं यतते स मंडले नास्ते के भुनि श्रावनी अग्यार प्रतिभागभां, तथा તથા મુનિની ખાર પ્રતિમાઓમાં નિત્ય પ્રયત્નશીલ રહે છે, એ સસાર तरी लय हे ॥ ११॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy