SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ - - ३९८ उत्तराभ्ययनसूत्रे ___ कालावमौदर्यमाहमूलम्-दिवसस्त पोरिसीणं, चउण्हपि उ जत्तिओ भवे कालो। एवं चरमाणो खल्लु, कालोमाणं मुणेयव्वं ॥२०॥ छाया-दिवसस्य पौरुषीणां, चतभूणामपि तु यावत् भवेत् कालः । एवं चरतः खलु, कालावमत्वं ज्ञातव्यम् ॥ २० ॥ टीका-'दिवसस्त' इत्यादि दिवसस्य चतसृणामपि पौरुषीणां यावोन् कालोऽभिग्रहविषयो भवेत् , एवम्-एवंभूतेन कालेन चरतः-भिक्षार्थ भ्रमतः, दिवसस्य पौरुषीचतुष्टयमध्येऽमुक काले भिक्षाचर्या करिष्यामीत्येवमभिग्रहं कृखा पर्यटते इत्यर्थः, खलु-निश्चयेन कालावमत्वं कालेन हेतुनाऽवमत्वं-प्रस्तावादुदरस्य, कालावमौदर्यमिति यावत् , ज्ञातव्यम् । 'चरमाणे' इत्यत्र षष्ठयर्थे प्रथमा आपत्वात् ॥ २० ॥ कालावमौदर्यमेव प्रकारान्तरेणाहअव काल ऊणोदीको सूत्रकार प्रकट करते हैं-'दिवसस्स' इत्यादि। अन्वयार्थ-(दिवसस्स चउण्हंपि पोरिसीणं-दिवसस्य यतुर्णामपि पौरुषीणां) दिवस संबंधी चारों पौरुषियोंको (जत्तिओ भवे कालो-यावत् भवेत् कालः) जितना काल अभिग्रहका विषयभूत बनता है (एवं चरमाणो खलु-एवं चरतः) उस विषय भूतकालमें भिक्षाके लिये भ्रमण करनेवाले साधुका अर्थात् दिवसकी चारों पौरुषियोंके बीचमेंसे में अमुक पौरुषिमें भिक्षाचर्या करूँगा' इस प्रकारका अभिग्रह करके गोचरीके लिये पर्यटन करनेवाले साधुका वह (कालो माणं म्णेयव्वं-कालावमत्वं ज्ञातव्यम् ) काल-काल ऊनोदरी है ॥२०॥ डवे ४ हरीन सूत्रा२ प्रगट ४२ छ-"दिवसस्स" त्याह! स-पयार्थ-दिवसस्स चउण्हंपि पोरिसीण-दिवसस्य चतुर्णामपि पौरुषीणां हिक्स समधियारे पौ३षीयान। जत्तिओ भवे कालो-यावत् भवेत् काल । आज अलिअना विषयभूत मन छे एवं चरमाण' खलु-एवं चरतः खलु से વિષયભૂત કાળમાં ભિક્ષાના માટે ભ્રમણ કરવાવાળા સાધુને, અર્થાત “દિવસની ચાર રૂષીના વચમાંથી હું અમુક પૌરૂષીમાં ભિક્ષાચર્યા કરીશ” આ પ્રકારનો અભિગ્રહ કરીને ગરીના માટે પર્યટન કરવાવાળા સાધુને એ કાળ 6. मुणेयव्वं-कालावमत्वं ज्ञातव्यम् ४M GEL छे. ॥२०॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy