SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ० ३० पक्षान्तरेण मरणालिकानशनवर्णनम् " देहमि असंलिहिए, सहसाधाऊहि रिज्जमाणेहिं । जायइ अट्टज्झाणं, सरीरिणो चरिम कालंणि " ॥१॥ इति । छाया--देहे असंलिखिते, सहसाधातुषु क्षीयमाणेसु' जायते आतध्यानं, शरीरिणश्वरमकाले ॥१॥ इति सपरिकर्मोच्यते । यत्तु विद्युद्भिरिभित्तिपतनाभिघातरूपे सद्योघातिरोगादिरूपे वा व्याघाते सति संलेखनामकृत्वैव भक्तप्रत्याख्यानादि क्रियते, तदपरिकर्मति उक्तं च अविघातो या विज्जू, गिरिभित्तीपडणा य वा होज्जा। . संवद्धहत्थपाया, दयो ३ वारण होज्जाहि ॥ १ ॥ एएहि कारणेहिं वाघाइम मरण, होइ बोद्धव्यम् । परिकम्ममकाऊणं पच्चरवाई, तओ भत्तं ॥ २ ॥ "देहंनि असंलिहिए सहसा धाऊहिं खिज्जमाणेहिं। जायइ अज्झाणं सरीरिणो चरणकालंमि ॥" विजलीका ऊपर गिरना भित्तिके नीचे दब जाना आदि व्याघातके होने पर अथवा प्राणघातक रोगादिरूप व्याघातके होने पर संलेखनाको नहीं धारण करके भी भक्तप्रत्याख्यान आदि तीनों भरणोंको साधु कर लेता है। यह अपरिकलें है। कहा भी है "अविशतो या विज्ज गिरिभित्तीपडणा य वा होज्जा। संबद्धहत्थपाया यो व वारण होज्जाहि ॥१॥ एएहिं कारणेहिं बाधाइम भरण होइ बोद्धव्यम्। परिकर्ममकाऊणं पच्चक्खाई तओ भत्तम् ॥२॥ " देहमि असलिहिए सहसा धाउहि खिज्जमाणेहिं । जायइ अहुज्झाणं सरोरिणो चरणकालंमि ॥" વિજળીનું ઉપર પડવું, ભીંતની નીચે દબાઈ જવું, આદિ વ્યાઘાતના થવાથી, અથવા પ્રાણઘાતક ગારિરૂપ વ્યાઘાતના થવાથી, સંલેખનાને ધારણ ન કરવા છતાં પણ ભક્તપ્રત્યાખ્યાન આદિ ત્રણે મરણને સાધુ કરી ત્યે છે. मा २५५२म छे. यु ५ छ "अविघातो या विज्जू गिरिभित्तीपडणा य वा होज्जा । संबद्ध हत्थपाया दयोव वारण होज्जाहि ॥१॥ ए ए हि कारणेहि वाघाइम मरण होइ वोद्धव्यम् । परिकर्ममकाऊणं पच्चक्खाई तो भत्तम् ॥२॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy