SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ३८६ - - - उत्तराध्ययनसूत्रे " भत्तपरिन्नाणसणं, तिचउविहाहारनिप्फन्न । सप्पडिक्रम्म नियमा, जहा समाही विणिदिई ॥ १ ॥” इति । छाया-भक्त परिज्ञानशनं, त्रिचतुर्विधाहारनिष्पन्नम् । _सप्रतिकर्म नियमात् , यथासमाधि विनिर्दिष्टम् ॥ १॥ इङ्गितमरणे तु स्वयंकृतस्यैव परिकर्मणः सत्त्वात् , इङ्गितमरणमेव इङ्गिनीमरणमुच्यते । अपरिकम तु पादपोपगमनं, तत्र सर्वथा परिकर्माभावात् । पादपोपगमने नियमतो निष्परिकम निश्चलनं च । तथाहि-येनासनेन स्थितः स यावज्जीवमपि तेनैवासनेन तिष्ठति। ___ यद्वा-परिकर्म संलेखना, सा यात्रास्ति तत् सपरिकर्म, तद्विपरीतं त्वपरिकर्म। तत्र च व्याघाताभावे भक्तप्रत्याख्यानादि त्रयमपि जिनवचनममैज्ञो गीतार्थ संलेखनापूर्वकमेव करोति, अन्यथाऽऽर्तध्यानसंभवात् उक्तं च-- "भत्तपरिन्नाणसणं तिचउविहाहारनिष्फन्न । सप्पडिकम्म नियमा जहा समाही विणिहि ॥" इंगत मरणमें साधु अपने आप ही समस्त शारीरिक क्रियाएँ करता है। दसरोंसे कुछ नहीं कराता है । इंगित मरणका दूसरा नाम इंगिनी मरण भी है। पादपोपगमन अपरिकर्म मरण है। जिस आसनसे यह अनशन धारण किया जाता है वही आसन यावज्जीव इसमें रहता है। अथवा परिकमका अर्थ संलेखना है यह संलेखना जहां होती है वह परिकर्म है और इससे विपरीत अपरिकर्म है। सुखसमाधि अवस्थामें जिन वचन मर्मज्ञ गीतार्थ साधु भक्तप्रत्याख्यान आदि तीनों मरणोंको संलेखनापूर्वक ही धारण करता है। अन्यथा आतध्यान होनेकी संभावना रहती है। कहा भी है " भत्तपरिन्नाणसणं तिचउविहाहारनिष्फन्नं । सप्पडिकम्मं नियमा जहा समाही विणिटिं॥" ઇંગિત મરણમાં સાધુ પોતે પિતાની જાતે જ સઘળી શારીરિક ક્રિયાઓ કરે છે. બીજાઓથી કાંઈ પણ કરાવતાં નથી. ઈગિત મરણનું બીજું નામ ઈગિની મરણ પણ છે. પાદપપગમને અપરિક મરણ છે. જે આસનથી આ અનશન ધારણ કરવામાં આવે છે. એજ આમનજ યાવજીવ તેમાં રહે છે. અથવા પરિકર્મ અર્થ સંલેખના છે. આ સ લેખના જ્યાં થાય છે તે પરિ. છે. અને તેનાથી વિપરીત અપરિકર્મ છે સુખ સમાધિ અવસ્થામાં જીન વચન | ગીતા સાધુ ભકતપ્રત્યાખ્યાન આદિ ત્રણે મરને સંલેખના પૂર્વક કરે છે, અન્યથા આર્તધ્યાન થવાની સંભાવના રહે છે. કહ્યું પડ્યું છે
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy