SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ० ३० तपस. भेदरमेदवर्णनम् ३८१ द्भिस्तपः पदैरुपलक्षितं तपो वर्णवर्गतय इत्युच्यते । एवं चतुर्थादीनि चत्वारि पदान्याश्रित्य श्रेण्यादितपोदर्शितम् । प्रकीर्णतयः यत् श्रेण्यादिनियतरचना विरहितं स्वशक्त्या यथा कथंचिद् विधीयते, तत् तु पष्ठकमित्वरिकम् । नमस्कारसहितादि पूर्वपुरुपचरितं, श्रेणिरहितं चतुर्थभक्तादिकं, तथा यवमध्यचन्द्रप्रतिमादिकं च प्रकीर्णतप इत्युच्यते। ___इत्थमित्वरिकभेदान् प्रदर्य उपसंहारमाह- मण' इत्यादि । इत्वरिकम्अनशनविशेपरूपमित्वरिकाख्यं तपः, मनईप्सितचित्रार्थ ज्ञातव्यं भवति-मनस ईप्सितः-मनईप्सितः, मनोऽभिलपितः, चित्रोऽनेकाकारकोऽर्थः स्वर्गापवर्गादिरू. पस्तेजोलेश्यादिरूपो वा यस्मात् तत् तथाविध विज्ञेयम् । इत्वरिकतपसा सर्व मनोमिलपितं माप्नोतीति भावः ॥ ११ ॥ १६७७७२१६ एककरोड डलटलाख सनहत्तरहजार दोसौसोलह होते हैं यह वर्ग वर्ग नामका पंचन इत्वारिक तप है। अर्थात् इतने तपपदोंसे उपलक्षित तप वर्ण वर्ग तप होता है ऐसा जानना चाहिये । इस प्रकार चतुर्थभक्त आदि चोर पदोंको लेकर ये श्रेणी आदि इत्वरिक तप कहा दिये हैं। श्रेणी आदिकी नियतरचनाते जो रहित होता है एवं अपनी शक्तिके अनुसार जो यथा कथंचित् किया जाता है वह ( छट्टओउ पइ. ण्णतयो-पष्ठकंतु प्रकीर्णतपः) छठवां प्रकीर्णक तप है। श्रेणी रहित चतुर्थभक्त आदि तप तथा यरमध्यचन्द्रप्रतिमादिक तप ये सब प्रकीर्णकतप हैं। (इत्तरिओ-इत्वरिकम् ) इस प्रकार अनशन विशेषरूप इस इत्वरिकतपसे जीव (मणइच्छिय चित्तत्यो नायव्यो होइ-मनाइप्सित चित्रार्थ ज्ञातव्यं भवति) मनोभिलषित स्वर्ग मोक्ष आदिरूप विविध प्रकारके पदार्थको अथवा तेजोलेच्यारूप अर्थको प्राप्त कर लेता है ॥११॥ સડલાખ સત્તોતેર હજાર બસો સોળ થાય છે. આ વર્ગ વર્ગ નામનું પાંચમું ઈત્વરિક તપ છે અર્થાત્ આટલા તપ પદોથી ઉપલક્ષિત તપ વર્ગ વગ તપ થાય છે. એમ જણવું જોઈએ. આ પ્રમાણે ચતુર્થ ભકત આદિ ચાર પદને લઈને એ શ્રેણી આદિ ઈ–રિક તપ બતાવવામાં આવેલ છે. શ્રેણી આદિની રચનાથી જે રેડિત વાય છે. અને પોતાની શક્તિ પ્રમાણે જે યથાકથંચિત ४ये नय छे. ते ओउ पइण्णतयो-पाठकं तु प्रकीर्ण तपः ७९ मी ४ त५ છે. શ્રેણી રહિત ચતુર્થભકત આદિ તપ તથા યવમધ્યચન્દ્ર પ્રતિમાદિક તપ मा सघi ale नय छे. इत्तरिओ-इत्वरिकन् मा प्रमाणे मनशन विशेष ३५ मे SA: त५यी ७३ मणइच्छिचित्त्यो नायव्यो होइ-मनईप्सिनचित्रार्थ ज्ञातव्यं भवति भनानिषित भोक्ष मा ३५ विविध प्रश्ना पहायान અથવા તેજેડેશ્યરૂપ અર્થને પ્રાપ્ત કરી લે છે. ૧૧
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy