SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ३८० ____ उत्तराध्ययनसूत्रे तपो घनतप उच्यते । च शब्दः समुच्चये। तथा-वर्ग: वर्गतपश्च भवति । तत्र च धन एव घनेन गुणितो वर्गों भवति, अर्थात्-चतुष्पष्टिश्चतुष्पष्टयेव गुणिता, जातानि षण्णवत्यधिकानि चत्वारि सहस्राणि ४०९६ । एतावद्भिश्चतुर्थादिदशमान्ततपःपदैरूपलक्षित वर्गतपो भवति । 'जो सो' इत्यादौ पुंलिङ्गनिर्देश आपत्वात् । ।। १०॥ मूलम् तत्तो य वग्गवग्गो, पंचमो छ?ओ उ पइण्णतवो। मणइच्छिय चित्तत्थो, नायव्यो होई इत्तरिओ ॥११॥ छाया- ततश्च वर्ग वर्गः, पञ्चमं षष्ठकं तु प्रकीर्णतपः । मनईप्सितचित्रार्थ, ज्ञातव्यं भवति इत्वरिकम् ॥ ११ ॥ टीका-तत्तो य' इत्यादि ततश्चवर्गतपसोऽनन्तरं, वर्गवर्गः=वर्गवर्गनामकं तपः पञ्चममित्वरिकम् । तत्र वर्ग एवं यदा वर्गेण गुणितः स्यातू , तदा वर्गवर्गों भवति । यथा चत्वारि सहस्राणि षण्णवत्यधिकानि, तावतैव गुणितानि स्युस्तदा एका कोटिः, सप्तपष्टिलक्षाः, सप्तसप्ततिः सहस्राणि, द्वे शते, पोडशाधिके ( १६७७७२१६)। एतावअर्थात् पोडश १६ पदात्मक प्रतर तपको पदचतुष्टयात्मिक श्रेणी द्वारा गुणित करने पर यह घन तप होता है। तथा चौसठ ६४को ६४चौसठसे गुणा करने पर वर्ग तप होता है। ६४४६४ चौसठ चौसठको गुणा करने पर गुणन फल चारहजारछयानवे ४०९६ आते हैं। इतने चतुर्थादि दशमान्त तपपदोंसे उपलक्षित वर्गतप होता है ॥१०॥ 'तत्तोय' इत्यादि। अन्वयार्थ-वर्गतपके बाद (तत्तोय-ततश्च) (पंचमो बग्ग वग्गोपञ्चमं वर्गवर्गः) पांचमा वर्ग वर्ग नामना इत्वरिक तप है अर्थात ४०९६ चारहजारछयानवेको ४०९६ चारहजारछयानवेले गुणा करने परપદાત્મક ઘનતા થાય છે. અથવા પેડશ (૧૬) પદાત્મક પ્રતર તને પદ ચતુ છયાત્મિક શ્રેણી દ્વારા ગુણવાથી આ ઘનતપ થાય છે ૬૪૪૬૪ ચોસઠ ચોસઠને ગુણવાથી ગુણનફળ ચાર હજાર છનું (૪૦૯૬) આવે છે. આટલા ચતુર્થાદિ દશમાન તપ પદેથી ઉપલક્ષિત વર્ગdષ છે. તેના "तत्तोय" त्याह! मन्वयार्थ-तत्तोय-ततश्च तपनी पछी पंचमो वग्गवग्गो-पञ्चम वर्गवर्गः -- ચમુ વર્ગ વર્ગ નામનુ ઈત્વરિક તપ છે અર્થાત ૪૦૯૬ ચાર હજાર છન્ને /* ૬ ચાર હજાર છ7થી ગુણાકાર કરવાથી ૧૬૭૭૭૨૧૬ એક કરોડ સડ
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy