SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २९ वाक्समाधारणाफलवर्णनम् ५७ मनः समाधारणानन्तरं वाक्समाधारणा भवनीति सप्तपञ्चाशत्तमभेदरूपां तामाह--- मूलम् - वइसमाहारणयाए णं भंते ! जीवे कि जणेइ ? । वइसमाहारणाए णं वइसाहारणदंसणपज्जवे विसोहेइ, वइसाहारणदंसणपज्जवे विसोहित्ता सुलहबोहियत्तं निव्वत्तेइ, दुलहबोहियत्तं निज्जरेइ ॥ ५७ ॥ ३३५ छाया -- वाक् समाधारणतया खलु भदन्त । जीवः किं जनयति । वाक्समाधारणया खलु वाक् साधारणदर्शनपर्यवान् विशोधयति । वाक्साधारणदर्शनपर्यवान् विशोध्य सुलभवोधिकत्वं निर्वर्तयति, दुर्लभवोधिकत्व निर्जरयति ॥ ५७ ॥ टीका - ' वइसमाहारणायाए ' इत्यादि भदन्त ! वासाधारणतया = स्वाध्याय एव वाग्विनिवेश :- वाक् समाधारणा, तया, जीवः किं जनयति ? | भगवानाह - हे शिष्य ! वाक्समाधारणतया खलु वाकसाधारणदर्शनपर्यवान् = वाकू साधारणाच ते दर्शनपर्यवाथ वाचः साधारणाः वाचो विषयाः प्ररूपणीय पदार्थाः, जीवाजीवादयस्तद्विषयका दर्शन पर्यवाः, दर्शनपर्यायाः - निश्चयव्यवहारादिसम्यक्त्वभेदाः, इद्द दर्शनपर्यवाणां तदभेदारोपेण सामानाधिकरण्यम्, वाक्साधारणदर्शनपर्यव / स्तान् प्रज्ञापनीयपदार्थ विषयकसम्यक्त्वविशेषान् विशोधयति । द्रव्यानुयोगाभ्यासात् तद्विषयाऽङ्कादि है । एवं मिथ्यात्व की निर्जरा कर देता है ॥ ५६ ॥ मन सभाधारणा के बाद सत्तावनवे बोलमें वचन समाधारणाको कहते हैं - ' वइ समाहारणयाए ' इत्यादि । अन्वयार्थ --(भंते वइ समाहारणयाए खलु जीवः कि जणेइभदन्त | वाक् समाधारणतया खलु जीवः कि जनयति ) हे भगवन् ! वाक् समाधारणा द्वारा, जीव किस गुणको प्राप्त करता है ? उत्तर( वइसमाहारणाए णं वइसाहारणदंसणपज्जवे विसोहेइ - वाक् समाधारઅને મિથ્યાત્વની નિર્જરા કરે છે. ૫૬॥ - भन सभाधारणा पछी वयन सभाधारणाने उडे छे - " वइ समाहारणयाए" इत्यादि। अन्वयार्थ — भंते वइसमाहारणयाए खलु जीवे किं जणेइ-भदन्त वाकू समाधारणतया खलु जीवः किं जनयति है भगवान ! वयन सभाधारणा द्वारा लव या गुणुने आस उरे छे ? उत्तर - वइसमाहारणाए ण वइसाहारणदसणपज्जवे विसोहेइ-वाक्साधारणतया खलु वाक्साधारणदर्शनपर्यवान् विशोधयति
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy