SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ३३४ उत्तराध्ययन सूत्रे गया खलु ऐकाव्यं = धर्मैकनिष्टचित्तत्वं जनयति । ऐकाग्र्यं जनयित्वा ज्ञानपर्यवान् = तत्त्वस्वरूपावबोधरूपान् जनयति । ज्ञानपर्यवान् जनयित्वा सम्यत्त्वं विशोधयति । तत्त्वस्वरूपे नाते सति तद्विषया रुचिरपि शुद्धतरा भवतीति भावः सम्पत्वे विशुद्धे सति मिथ्यात्वं च निर्जरयति = अपयति ॥ २६ ॥ ० ॥ धारणा से जीव किस गुण को प्राप्त करना है ? उत्तर ( मणससाहारणयाए णं एगग्गं जणेइ-मनः समाधारणतया खलु एकाग्रं जनयति । मन समाधारणा से जीव धर्म में एकनिष्ठ चित्तता को प्राप्त करता है । जब ( एगगं जणइत्ता नाणपज्जवे जणेइ - एकाग्रं जनयित्वा ज्ञानपर्यवान् जनयति ) एकाग्रचित्तता इसमें आ जाती है तब यह तत्त्वावबोधरूप ज्ञानपर्यायों को अपने आपमें उत्पन्न करता है । (नाणरज्जवे जणइत्ता सम्मतं विसोहे - ज्ञानपर्यवान् जनयित्वा सम्यक्त्वं विशोधयनि) ज्ञान पर्यायों को प्राप्त करने के बाद अर्थात् तत्त्वस्वरूप ज्ञात हो जानेके पश्चात् सम्यक्त्व को शुद्ध करता है अर्थात् तद्विषयक रुचि भी इसकी विशुद्धतर बन जाती है । (मिच्छतं च निज्जरेइ - मिध्यात्वं च निर्जरयति) वह मिथ्यात्व की निर्जरा करता है । भावार्थ - आगमोक्त विधिके अनुसार मनका स्थापन करना इसका नाम सनः समाधारणा है । जब मनकी समाधारणा बन जाती है तो चित्त धर्म में एकनिष्ठ हो जाना है । इस तरह चित्त की एकनिष्ठता से जीव तात्त्विक ज्ञानसे युक्त बल कर अपने सम्यक्त्व को शुद्ध कर लेना या गुने प्राप्त उरे छे ? उत्तर-नण तनाहारयाए णं एगनं जणेइ-मन. सना - धारणतया खलु एकानं जनयति भन सभाधारलाधी व धर्मनि‍ वित्तनाने आप्त उरे थे. क्यारे एगन्नं जगता नागवज्जवे जगेइ - एकात्रं जनयित्वा ज्ञानपर्यत्रान् जनयति सेनामां येात्र यित्तता यावी नय हे, त्यारे ते तत्वाव मेधि३य ज्ञानपर्यायाने पोतानामां उत्पन्न हे नाणपत्रे जइचा सन्नत्तं विसोहेइ-ज्ञानपर्यवान् जनयित्वा सन्यस्तं विशोधयति ज्ञानपर्यायाने प्राप्त કરી લીધા પછી અર્થાત-તત્વસ્વરૂપ જાણી લીધા પછી સમ્યકત્વને શુદ્ધ કરે છે. અર્થાત્ એ ગની રૂચિ પણુ તેનામાં વિશુદ્ધત્તર અની જાય છે, અને निच्छत्तं च निनरेश-निध्यत्वं च निर्जरयति ते मिध्यात्वनी निर्भर अरे है. ભાવાર્થ.આગને વધ અનુસાર મનને સ્થિર કરવું આનું નામ મન: સમાધારા છે. જ્યારે મનની આ પ્રકારે સમાધારણ મની જાય છે. ત્યારે ચિત્ત ધર્મમાં એકનિષ્ઠ થઈ જાય છે. મા રીતે ચિત્તની એકાગ્રતાથી તાત્વિક જ્ઞાન સ ંપન્નનીને પોતાના સમ્યકત્વને શુદ્ધ કરી લે છે.
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy