SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ. २९ शरीरप्रत्याख्यानफलवर्णनम्' ३८ ३०३ योगप्रत्याख्यानकर्तुः शरीरप्रत्याख्यानमपि स्यादिति अष्टत्रिंशत्तमम् तदाह मूलम्-सरीरपच्चक्खाणणं भंते ! जीवे किं जणेइ ? । सरीरपच्चक्खाणेणं सिद्धाइसयगुणत्तं निव्वत्तेइ । सिद्धाइसयगुणसंपन्ने य णं जीवे लोगग्गमुवगए परमसुही भवइ ॥सू०॥३८॥ छाया-शरीरप्रत्याख्यानेन भदन्त ! जीवः किं जनयति । शरीरप्रत्याख्यानेन सिद्धातिशयगुणत्वं निर्वर्तयति। सिद्धातिशयगुणसंपन्नश्च जीवो लोकाग्रमुपगतः परमसुखी भवति ॥३८॥ टीका-' सरीरपच्चक्खाणेणं' इत्यादि हे भदन्त ! शरीरमत्याख्यानेन=शरीरस्य व्युत्सर्जनेन जीवः किं जनयति कं गुणमुत्पादयति ?। भगवानाह-शरीरप्रत्याख्यानेन सिद्धातिशयगुणत्वं निवतयति-सिद्धानां ये अतिशयगुणाः-सर्वोत्कृष्टगुणास्तेषां भावः सिद्धातिशयगुणत्वं, तत् प्राप्नोतीत्यर्थः । ते च गुणाः सिद्धानानेकत्रिंशत् संख्यकाः सन्ति तथाहि भावार्थ-मन, वचन एवं काय के व्यापार का नाम योग है । इस योग के प्रत्याख्यान से जीव को शैलेशी अवस्था प्राप्त हो जाती है। इस अवस्था के प्राप्त होने पर नवीन कर्म का बंध होना रुक जाता है तथा पूर्वबद्ध कर्म की निर्जरा होती है ॥ ३७॥ । . घोगप्रत्याख्यान करनेवाले मुनिराज के शरीर का प्रत्याख्यान भी होता है यही बात लूत्रकार अडतीसवे बोल में प्रकट करते हैं-' सरीर पच्चक्खाणेणं' इत्यादि। ____ अन्वयार्थ-(भंते सरीरपच्चखाणेणं जीवे कि जणेह-सदन्त ! शरीरप्रत्याख्यानेन जीवः किं जनयति ) हे भगवान ! शरीरप्रत्याख्यान से जीव किस लाभ को प्राप्त करता है ? उत्तर-(सरीरपच्चक्खाणेणं सिद्धाइसयगुत्तं निव्वत्तेइ-शरीरप्रत्याख्यानेन सिद्धातिशयगुणत्वं प्रायोति) शरीरप्रत्याख्यान से जीव सिद्धों के सर्वोत्कृष्टपने को प्राप्त होता है। ભાવાર્થ–મન, વચન અને કાયાના વ્યાપારનું નામ રોગ છે. આ યોગના પ્રત્યાખ્યાનથી જીતને શલેષી અવસ્થા પ્રાપ્ત થઈ જાય છે. એ અવસ્થા પ્રાપ્ત થયા પછી નવા કમને બંધ થવો રેકાઈ જાય છે. તથા પૂર્વબદ્ધ કર્મની નિર્જરા થાય છે. છા ચોગ પ્રત્યાખ્યાન કરવાવાળા મુનિરાજના શરીરનું પ્રત્યાખ્યાન પણ થાય આજ पातने सूत्र॥२ मात्रीसमा मोसमा प्रगट रेछ-"सरीरच्वक्खाणेणं "त्यादि। ___मन्वयार्थ-भंते सरीरपच्चक्खाणेणं जीवे कि जणेइ-भदन्त शरीरप्रत्या ख्यानेन जीवः किं जनयति मगवान शरी२ प्रत्याभ्यानथी ७१ या सामने प्रात ४२ छ ? उत्तर-सरीरपच्चक्खाणेणं सिद्धाइसयगुत्तं निव्वत्तेइ-शरीरप्रत्यख्यानेन सिद्धातिशयगुणत्वं प्राप्नोति शरीर प्रत्याभ्यानथी सिद्धाना सर्वोत्कृष्ट गुशुपान
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy