SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ૨૮૬ उत्तराध्ययन सूत्रे अप्पविद्धयाए णं निस्तंगत्तं जणेइ, निस्संगत्तगए य णं जीवे एगं एगग्गचित्ते दिवाय राओ य असज्जमाणे अपडिबद्धे आवि विहरइ ॥ सू० ३० ॥ छाया - अप्रतिबद्धतया खलु भदन्त ! जीवः किं जनयति ? । अप्रतिबद्ध तथा खलु निःसंगत्वं जनयति । निःसंगत्त्रगतश्च जीवः, एकः एकाग्रचितः दिवा च रात्रौ च असजन्, अप्रतिवद्धश्वापि विहरति ।। ३० ।। टीका - ' अपडिबयाए ' इत्यादि हे भदन्त ! अप्रतिबद्धतया = मनोज्ञशब्दादिविषयेषु मनसोऽनासक्तता अप्रतिवद्धता, तया, जीवः, किं जनयति । भगवानाह - अप्रतिबद्धतया खलु निःसंगत्वं = बहिः संगामावं जनयति, निःसंगत्यगतश्च खलु जीवः, एका = रागद्वेषरहितः, एकाग्रचित्तः= वैषयिक सुखकी स्पृहाका निराकरण अप्रतिबद्धता के विना नहीं हो सकता है - अत सूत्रकार अब तीसवे बोलमें उसी अप्रतिबद्धताको कहते हैं - ' अपडिबाए णं ' इत्यादि । अन्वयार्थ - (अंते जीवे अप्पडिबद्धयाए णं किं जणेइ-भदन्त ! जीवः अप्रतिबद्धतया किं जनयति ) हे भगवन् । यह जीव अप्रतिबद्धता से किस गुणको प्राप्त करता है ? उत्तर में कहते हैं कि ( अप्पडिबद्धयाए णं निस्संगतं जणे - अप्रतिबद्धतया खलु निःसंगत्वं जनयति ) अप्रतिबद्धतासे जीव निःसंगताको प्राप्त होता है । ( निस्संगत्तगएय जीवे एग्गे एगग्गचित्ते दिवाय राओय असज्जमाणे अप्पडिबद्धे आवि विहरइनिःसंगत्वगतः च जीवः एकः एकाग्रचित्तः दिवा च रात्रौ च असजन् अप्रतिवद्धश्वापि विहरति ) बाहिरी पदार्थों में आसक्ति रहित बना हुआ जीव વૈષયિક સુખની સ્પૃહાનુ નિરાકરણુ અપ્રતિબદ્ધતાના વગર થઈ શકતું નથી. આથી સૂત્રકાર હવે ત્રીસમા મેલમાંએ અપ્રતિબદ્ધતાને બતાવે છે "अपविद्धयाएणं" इत्याहि. मन्वयार्थ - भंते जीवे अप्पडिबद्धयाए णं किं जणेइ भदन्त जीवः अप्रति बद्धतया कि जनयति हे भगवान ! આ છત્ર અપ્રતિબદ્ધતાથી કયા ગુણને प्राप्त रे छे ? उत्तरमा अछे हैं, अप्पडिंवध्धयाए णं निस्सगत्तं जणे - अप्रतिबध्धतया खलु नि.संगत्वं जनयति अप्रतिमद्धताथी व नि.सगताने प्राप्त थाय छे. निस्संगत्तगएय जीवे एगे एगग्गचित्ते दिवा य राओ य असज्जमा cused आवि विहरइ - नि. संगत्वगतः च जीवः एकः एकाग्रचित्तः दिवा च रात्रौ च असजन अप्रतिवध्धश्चापि विहरति महारना पहार्थोमा आसक्ति रहित
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy