SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २९ संयम २६ तप २७ फलवर्णनम् २७९ एकाग्रमनःसंनिवेशनया खलु चित्तनिरोधं-चित्तस्य-इतस्तत उन्मार्गगामिनः, निरोधः नियन्त्रणं चित्तनिरोधस्तं करोति ॥२५॥ एवंविधस्यापि संयमेन विनाऽभीष्टलाभो न भवतीत्यतः पइविंशतितमं संयममाह___मूलम्-संजमेणं भंते जीवे किं जणेइं ? । संजमेणं अणप्रहयत्तं जणेई ॥ सू० ॥ २६ ॥ छाया-संयमेन भदन्त ! जीवः किं जनयति १। संयमेन अनंहस्कत्वं जनयति ॥२६॥ टीका-संजमेणं' इत्यादि हे भदन्त !-हे स्वामिन् ! संयमेन संयमन-सम्यगुपरमणं सावधयोगादिति । संयमः, स च सप्तदशविधः-पश्चास्रवचिरमणं, पञ्चन्द्रियनिग्रहः, चतुर्विधकपायजयः दण्डत्रयविरतिश्चेति । तेन संयमेन जीवः किं जनयति ?, भगवानाह-हे शिष्य ! मनः संनिवेशनया चित्तनिरोधं करोति) सनको एक लक्ष्यपर स्थिर रखने से जीव इधर उधर उन्मार्गपर चलने वाले चित्तका नियंत्रण कर लेता है। भावार्थ-श्रुतका सम्यक् आराधन जब तक मन चंचल बना रहता है तब तक नहीं हो सकता है । अतः इसके लिये परमावश्यक है कि चित्तकी एकाग्रता की जावे । चित्तकी एकाग्रता का नाम ही चित्तको उन्मार्गसे हटाना है । और उसका नाम ही निरोध है ।। २५ ॥ एकाग्रसनबालेको भी संयनले विना इष्टलास नहीं होता है सो छवीसवे पोलमें संयमका फल कहते हैं-'संजमेणं' इत्यादि। ____ अन्वयार्थ-भंते संजमेणं जीवे किं जणेइ-भदन्त ! संयमेन जीवः कि जनयति ) हे भगवन् ! संयमसे जीव किस गुणको प्राप्त करता है ? भगवान् वाहते हैं कि (संजमेणं अणण्यत्तं जणेइ - संयमेन-अनंસ્થિર રાખવાથી જીવ અહિંતહિં ઉન્માર્ગે દોડવા વાળા ચિત્તનું નિયંત્રણ કરી લે છે. ભાવાર્થજ્યાં સુધી મન ચંચળ બનેલું રહે છે. ત્યાં સુધી શ્રુતનું સમ્યક્ આરાધન થઈ શકતું નથી. આથી આને માટે ઘણું જ અગત્યનું એ છે કે, ચિત્તની એકાગ્રતા કરવામાં આવે. ચિત્તની એકાગ્રતાનું નામ જ ચિત્તને ઉન્માર્ગથી હટાવવું તે છે. અને એનું નામ જ એનો વિરોધ છે. જે ૨૫ / એકાગ મનવાળાને પણ સંયમના વગર ઈ લાભ નથી થતું, તે માટે छपीमा मेमो सयमनु -“नंजमेणं " यदि ! नयाई-भंते संजमेणं जीवे किं जगेड-भवन्न नयनेन जयगि जनयति नपान ! यी ७ या गुगुने प्रास:३७ ? पन्४९४१, मंजमेणं
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy