SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ २६७ प्रियदर्शिनी टीका अ० २९ परिवर्तनाफलवर्णनम् २१ टीका-'परियट्ठणाए' इत्यादि हे भदन्त ! परिवर्तनया अधीतस्य सूत्रादेः पुनपुनराष्टत्ति करणं गुणन परिवतना तया.जोवः कि जनयति ? । भगवानाह-परिवर्तनया खलु जीवः व्यञ्जनानि व्यज्यते एभिरर्थ इति व्यञ्जनानि-अक्षराणि तानि जनयति-उत्पादयति। तानि विस्मृतान्यपि परिवर्तनया पुनरुपस्थितानि भवन्तीत्युत्पद्यन्त इति व्यपदेशाज्जीवो जनयतीति कथनम् । ततश्च तथाविधकर्मक्षयोपशमाद् व्यञ्जनलब्धि, एकेन सूत्राक्षरेण स्मृतेन तदनुकूलान्यक्षरशतानि स्मरति यया लब्ध्या सा व्यञ्जनलब्धिस्तामुत्पादयति । च शब्दाद् पदस्य व्यजनसमुदायात्मकत्वात् तल्लब्धि च जनयति । इह च शब्दवाधिताः पदलब्धिः पदानुसारिलब्धिर्विज्ञेया-पदेन सूत्रावयवेनैकेन स्मृतेन तदनुकूलानि पदरातान्यनुसरति अनुस्मरति, यया लब्ध्या सा पदानुसारिलब्धिः, स्तां च प्राप्नोतीत्यर्थः ॥ २१ ॥ इस प्रकार विशोधित भी सूत्रका विस्मरण न हो जावे' इसलिये परिवर्तना करना चाहिये-इसलिये एकवीसवे बोलमें परिवर्तनाका फल कहते है-'परियट्टणयाए ' इत्यादि । __अन्वयार्थ-(भंते परियणयाए जीवे किं जणेइ-भदन्त ! परिवर्तनया जीवः किं जनयति ) परिवर्तना से जीवको क्या लाभ होता है? (परिवठ्ठणयाए णं बंजणाई जणेइ-परिवर्तनया खलु व्यञ्जनानि जनयति) परिवर्तना से जीव विस्मृत अक्षरोंको ठीक २ कर लेता है-उनको शुद्ध कर लेता है। (वञ्जणलद्धि च उप्पाएइ-व्यजनलब्धि च उत्पादयति) इस तरह जीव एक सूत्राक्षर के स्मरण होते ही तदनुकूल अन्य सैकड़ों अक्षरोंकी स्मृति कर लेता है। ऐसी लब्धि उसको पास हो जाती है। सूत्रस्थ "च" शब्दसे 'पदलब्धि तथा पदानुसारिलब्धि भी उसको प्राप्त हो जाती हैं। यह बात कही गई है। ( આ પ્રમાણે વિશેધિત પણ સૂત્રનું વિસ્મરણ ન થઈ જાય એ માટે પરિવર્તન કરવી જોઈએ. આ માટે એકવીસમા બેલમાં પરિવર્તનનું ફળ કહેવામાં આવે છે " परिय?णयाए" त्यादि । अन्वयार्थ भन्ते परियट्टयाए णं जीवे कि जणेइ-भदन्त परिवर्तनया जीवः किं जनयति के लगवान! परिवर्तनाथी ने शुं साल. थाय छ ? उत्तरमा ४९ छ , परिवट्टणयाए णं वंजणाई जगेइ-परिवर्तनया व्यञ्जनानि વરાતિ પરિવર્તનથી જીવ વિસ્મૃત અક્ષરેને બરાબર કરી લે છે એને શુદ્ધ उरी छे, वञ्जणलद्धि च उप्पाएइ-व्यञ्जनलब्धि च उत्पादयति । प्रमाणे જીવ એક સૂત્રાશરના સ્મરણના કારણે તન્નુકૂળ બીજા સેંકડો અક્ષરની સ્મૃતિ કરી લે છે. આવી લબ્ધિ તેને પ્રાપ્ત થઈ જાય છે. સૂત્રસ્થ “ચ શબ્દથી પદ લબ્ધિ તથા પદાનુસ રિ લબ્ધિ પણ તેને પ્રાપ્ત થઈ જાય છે. આ વાત બતાવવામા આવેલ છે.
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy