SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २९ प्रतिपच्छनाफलवर्णनम् २० वाचनाकारकः प्रायः प्रच्छनां करोतीति विंशतितमम् प्रच्छनाफलमाह मूलम्-पडिपुच्छायाए णं भंते ! जीवे किं जणेइ । पडिपुच्छणया सुत्तत्थतदुभयाइं विसोहेइ । कंखामोहणिज्जं कम्म वोच्छिदइ ॥ २० ॥ छाया-प्रतिपच्छनया खलु भदन्त ! जीवः किं जनयति ? । प्रतिपच्छनया सूत्रार्थतदुभयानि विशोधयति । काङ्ग्रामोहनीयं कर्म व्युच्छिनत्ति ॥२०॥ टीका-'पडिपुच्छणयाए' इत्यादि हे भदन्त ! प्रतिप्रच्छनेन-गुरुसमीपे पूर्वाधीतसूत्रादेः पुनः प्रच्छनं तेन जीवः किं जनयति ? भगवानाह-प्रतिप्रच्छनेन जीवः सूत्रार्थतदुभयानि विशोधयतिका नाम वाचना है। इल वाचनाले यह जीव अपने आत्माके प्रदेशों के कर्म प्रदेशोंको हटाना जाता है । तथा श्रुनकी परम्पराका अव्यवच्छेदक बनता है । तथा उत्तकी आशातनाका परित्यागी होता है । इस प्रकार श्रुत परम्पराको चालू रखनेवाला होनेसे तथा उसकी आशातनाका परिहारक होनेसे ऐसा जीव तीर्थध का अवलंबन करनेवाला बन जाता है अर्थात् स्वयं वाचनाचार्य हो जा । है। इससे कों की निर्जरा होते २ वह तद्भव (इसी भवमें) सिद्धिगानी बन जाता है ॥१९॥ . जो वाचना करता है वह प्रच्छना भी करता है इस लिये वीसवे बोलमें प्रच्छनाको फल कहते हैं 'पडिपुच्छणयाए' इत्यादि। ... अन्वयार्थ-(भंते पडिपुच्छणयाए णं जीवे कि जणयइ-भदन्त ! प्रतिप्रच्छनेन जोवः कि जनयति ) हे भगवन् प्रतिप्रच्छनासे जीव किस વાચના છે આ વાચનાથી એ જીવ પિતાના આત્માના પ્રદેશના કર્મપ્રદેશને દૂર કરતે જાય છે તથા શ્રતની પરંપરાને અવ્યવચ્છેદક બની જાય છે. તથા એની આશાતના પરિત્યાગી બની જાય છે. આ પ્રમાણે શ્રત પરંપરાને ચાલુ રાખવાવાળા હોવાથી અને એની આશાતનાના પરિહારક હોવાથી એવા જીવ તીર્થ ધર્મનું અવલંબન કરવાવાળા બની જાય છે. અર્થાત સ્વયં વાચનાચાર્ય બની જાય છે. આનાથી કર્મોની નિરા થતાં થતાં એ તદ્દભવ સિદ્ધગામી બની જાય છે. [૧ જે વાચના કરે છે, તે પ્રચ્છન્ના પણ કરે છે, આ માટે વીસમા બોલમાં छन्नार्नु ३५'४ामा माछ-" पडिपुच्छणयांए" त्याहि । __ मन्वयार्थ-भन्ते पडिपुच्छणयाए णं जीवे कि जणेइ-भदन्त प्रतिप्रच्छनेन जीवः किं जनयति है मापान ! प्रतिप्रछनाथी ०१ या गुगुने पास रे? उ०३४
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy