SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २९ कालप्रतिलेखनाफलवर्णनम् १५ २३९ स्वाध्यायकरणस्य चत्वारः कालाः सन्ति, पूर्वाह्नः, अपराह्नः, प्रदोषः, प्रत्यूषश्च । दिवसश्च प्रथमः प्रहरः पूर्वाह्नः, चतुर्थः प्रहरोऽपराह्नः, तथा रात्रेः प्रथमः प्रहरः प्रदोषः, रात्रेश्चतुर्थप्रहरः प्रत्यूष इति । प्रहर एव पौरुषीत्युच्यते । अस्वाध्यायिकं द्विविधम्-आत्मसमुत्थं, परसमुत्थं च । तत्र यत् परसमुत्थ, तत् पञ्चविधम्-संयमोपघातिकं १, औत्पातिकम् २, सदेवं-(देवताप्रयुक्तं) ३, व्युद्ग्रहः ४, शारीरं ५ च । एतेषु पञ्चस्वप्यास्वाध्यायिकेषु स्वाध्यायं कुर्वतः आज्ञाभङ्गा दयो दोषाः, संयमविराधना, आत्मविराधना च । तत्र-संयमविराधना इह-ज्ञानाचार विराधना। केन कारणेन तु-अस्वाध्यायिक स्वाध्यायं करोति ?, स्तोकावशेषायां पौरुसमय नहीं किया जाय वह आस्वाध्यायिक है । स्वाध्याय करनेके चार काल हैं । वे ये हैं-१ पूर्वाह्न, २ अपराह्न, ३ प्रदोष, ४ प्रत्यूष-प्रातः । दिवसका जो प्रथम प्रहर है वह पूर्वाह्न है । चतुर्थ प्रहर अपराह्न है । तथा रात्रिका प्रथम प्रहर प्रदोष, एवं रात्रिका चतुर्थ प्रहर प्रत्यूष है । प्रहरकी नाम ही सिद्धान्तिक परिभाषाके आनुसार पौरुषी है। ___अस्वाध्यायिक काल दो प्रकारका है-१ आत्मसमुत्थ, २ परसमुत्थ। परसमुत्य पांच प्रकारका है-संयमोपघातिक १, औत्पातिक २, सदेव ३, व्युद्ग्रह ४, एवं शरीर ५। इन पांचमें स्वाध्याय करनेवाला आज्ञाभंग आदि दोषोंका भागी होता है, उसके संयमकी विराधना तथा आत्मविराधना होनेका संभव है। संयमकी विराधनाका तात्पर्य ज्ञानाचार की विराधनासे है। ___ जब ऐसी बात हैं तो क्या कारण हैं कि अस्वाध्यायिक कालमें કરવામાં ન આવે તે અસ્વાધ્યાયિક છે. સ્વાધ્યાય કરવાના ચાર કાળ છે. તે मा छ. १ पूर्वाएड, २ २५५२९७, 3 अहोष, ४ प्रत्यूष-प्रात:, हिसना रे પ્રથમ પ્રહર છે તે પૂર્વાહ છે. ચે પ્રહર તે અપરાહ્ય છે. તથા રાત્રિને પ્રથમ પ્રહર પ્રદોષ છે. અને રાત્રિને ચે પ્રહર પ્રત્યુષ છે. પ્રહરનું નામ જ સિદ્ધાંતિક પરિભાષા અનુસાર પૌરૂષી છે. અસ્વાધ્યાયિક કાળ બે પ્રકારના છે૧ આત્મસમુથ, ૨ પરસમુથ, ५२समुत्थ पांय ४२न। छ-संयमोपाति: (१) मोत्पाति(२) सहेव (3) ગૃહ (૪) અને શરીર (૫) આ પાંચમાં સ્વાધ્યાય કરવાવાળા આજ્ઞાભંગ આદિ દેના ભાગી બને છે. એને સંયમની તથા આત્માની વિરાધના થાય છે. સંયમની વિરાધનાનું તાત્પર્ય જ્ઞાનાચારની વિરાધનાથી છે. જ્યારે આવી વાત છે તે શું કારણ છે કે, અસ્વાધ્યાયિક કાળમાં સ્વા
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy