SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे टीका- अंशुलं ' इत्यादि। सप्तरात्रेण सप्ताहोरात्रेण इत्यर्थः । रात्रीणां दिवसा विनामावित्वादिह रात्रि शब्देन अपि गृह्यन्ते । सार्धेन इति शेषः । अङ्गुलम्-एकागुलपमाणं पौरुषी वर्द्धते। पक्षेण तु द्वयङ्गुलं वर्तते । मासेन चतुरङ्गुलं वर्तते । इदं दक्षिणायने वोध्यम् । अपि-पुनः उत्तरायणे पूर्वोक्तक्रमेणैव हीयते च । पक्षस्याधैं सार्धसप्ताहोरात्रं भवति, अतः सप्तरात्रेण इत्यत्र सार्द्धनेति बोध्यम् । यत्र मासे चतुर्दशभिर्दिनैः पक्षो भवति, तत्र सप्ताहोरा णास्यमुलप्रमाणं पौरुषी वर्द्धते हीयते च । अनया वृद्धया हान्या च। सपादसापौरुष्यादिज्ञानं प्रत्याख्यानादावपेक्षितं तदर्थमेतत् कथितम् ॥१४॥ और हानि बतलाते है- 'अंगुलं' इत्यादि । ____ अन्वयार्थ-दक्षिणायनमें (लत्तरत्तेणं-सप्तरात्रेण)साढे सात ७॥ दिनरात कालमें अंगुल-अङ्गलम् एक अंगुल प्रमाण पौरूषी बढती है। (पक्खेणंपक्षेण ) एक पक्षमें (दु अंगुल-द्वयङ्गलम् ) दो अंगुल पौरूषी बढती है.। (मासेणं-मासेन) एकमासमें (चउरंगुलम्-चतुराङ्गुलम् )चार अंगुल पौरुषी बढती है । तथा उत्तरायणमें इसी क्रमसे घटती है अर्थात्-साढे सात दिन रातमें एक अंगुल प्रमाण पौरुषी घटती है। एक पक्षमें दो अंगुल तथा एक मासमें चार अशुल प्रमाण पौरुषी घटती है। पक्षके आधे साढे सात होते है इसलिये सप्त रात्रिकी जगह साढे सात ७॥ रात्रि प्रमाण काल जानना चाहिये । जिस मासमें चौदह १४ दिनका पक्ष होता है वहां सात दिन रात काल जानना चाहिये । सो सात ७ दिन रात प्रमाण कालमें भी एक अंगुल प्रमाण पौरुषी बढती घटती रहती डानी सतावे छे.-"अंगुलं" Uत्या. ___ मन्वयार्थ-क्षिणायनमा सत्तरत्तेणं-सप्तरात्रेण सा सात (७u) दिवस शत मा अंगुलं-अगुलम् मे मांग प्रमाणु पौ३षी वधै छे. पक्षण-पक्षण मे पक्षमा दु अगुलं-द्वयङ्गुलम् मे भांग प्रमाणे पौरषी वधे छे. मासेणंमासेन मे भासभा चउरंगुलम्-चतुराङ्गलम् यार मणि पौ३षी वधे छे. तथा ઉત્તરાયણમાં આ ક્રમથી ઘટે છે. અર્થાત્ સાડા સાત દિવસમાં એક આંગળ પ્રમાણે પૌરૂષી ઘટે છે. એક પક્ષમાં બે આંગળ અને એક મહિનામાં ચાર આગળ પ્રમાણ પૌરૂષી ઘટે છે. પક્ષને અરધે ભાગ છા થાય છે આ કારણે સાત રાત્રીના સ્થળે સાડા સાત રાત્રી પ્રમાણુ કાળ જાણો જોઈએ. જે મહીનામાં ચદ દિવસને પક્ષ હોય ત્યાં સાત દિવસ રાત કાળ જાણ ઈએ. આ સમયે સાત દિવસ રાત પ્રમાણુ કાળમાં પણ એક આંગળ પ્રમાણ
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy