SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ & प्रियदर्शिनी टीका. अ० २६ पौरुषपरिज्ञानवर्णनम् प्रथमपौरुष्यां स्वाध्यायं कुर्यादिति यदुक्तं तत्परिज्ञानायाहमूलम् - आसाढे मासे दुपया, पैोसे मासे चउपया । चित्तासोसु मासेर्सु, तिर्पया हे वइ पोरिसि ॥१३॥ छाया - आषाढे मासे द्विपदा, पौषे मासे चतुष्पदा । चौत्रायुजोर्मासयो:: त्रिपदा भवति पौरुषी ॥१३॥ टीका- ' आसाढे ' इत्यादि । आषाढे मासे द्विपदा पौरुषी भवति, पुरुषादेरूर्ध्वोत्थितस्य उत्तराभिमुखस्य अषाढ पूर्णिमा दिने जानुच्छाया द्विपदापौरुषी भवतीत्यर्थः । एवम् सर्वत्रापि योज्यम् पौष मासे चतुष्पदा पौरुपी भवति । चैत्राश्वयुजो ः मासयोः = चैत्रे मासि आश्विने मासि च त्रिपदा पौरुषो भवति ॥ १३ ॥ इत्यमाषाढादि पौर्णमासीषु पौरुषीमानमुक्तम्, सम्प्रति पौरुष्या वृद्धिहानी उच्येते मूलम् - अंगुलं सत्तर तेणं, पैक्खेणं तु दुअंगुलं । १० ६१ are sire वीवि, मासेणं चउरंगुलं ॥ १४ ॥ छाया - अङ्गुलं सप्तरात्रेण, पक्षेण तु द्वचङ्गुलम् | वर्द्धते हीयते वाऽपि, मासेन चतुरङ्गुलम् ॥ १४ ॥ उस पौरूषी कालका ज्ञान कराने के लिये सूत्रकार कहते हैं'आसाढे ' इत्यादि । अन्वयार्थ -- (आसाढ मासे दुपया-आषाढे मासे द्विपदा ) आषाढके महिनामें द्विपदा पौरुषी होती है । (पोसे मासे चउप्पया-पौषे मासे चतुष्पदा) पौष मासमें चतुष्पदा पौरुषी होती है । मासेसु चित्ता सोएम- चित्राश्वयु जोर्मासयोः) चैत्र एवं आश्विन मास मे (तिपया पोरसी हवइ - त्रिपदा पौरुषि भवति) त्रिपदा पौरुषी होती है ॥ १३ ॥ इस प्रकार पौरुषीका प्रमाण कह कर अब सूत्रकार पौरुषीकी वृद्धि हवे मे पौषी अजनुं ज्ञान उराववा भाटे सूत्रभर हे छे - "आसाढे" त्याहि. मन्वयार्थ – आसाढे मासे दुपया- आषाढे मासे द्विपदा अषाढ महिनामां द्वियहा पो३षी थाय छे. पोसे मासे चउप्पयाया - पौषे मासे चतुष्पदा घोष भासभां यतुष्पहा पौषी थाय छे. चित्ता सोएस मासेसु - चैत्राश्वयुजोर्मासयोः चैत्र भने खासेो भासभां तिपया पोरसी हवइ - त्रिपदा पौरुषि भवति त्रिपा पौषी थाय छे. ॥ १३ ॥ આ પ્રમાણે પૌરૂષીનું પ્રમાણુ કહીને હવે સૂત્રકાર પૌષીની વૃદ્ધિ અને
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy