SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ॥ अथ षडिशतितसमध्ययनम् ॥ उक्तं यज्ञीयाख्यं पञ्चविंशतितममध्ययनम् । सस्पति सामाचारीनामकं पड़िशतितममध्ययनमारभ्यते । पूर्वस्मिन् अध्ययने ब्रह्मगुणा उक्ताः, ते च सामाचारीमन्तरेण न सस्यगाराधिता भवन्तीति सुनिनाऽवश्यमेव सामाचारी समाचरणीया; इत्यनेन सम्बन्धेनायातस्यैतस्याध्ययनस्येदमादिम मुत्रम्मूलम् लामोयारिं पवस्वामि, लम्बदुखविसोश्वणिं । ॐ चरित्ता ण निग्गंथा, तिपणा संसारलागरं ॥१॥ छाया-सामाचारी प्रवक्ष्यामि, सर्वदुःखविमोक्षणीम् । यां चारित्वा खलु निर्ग्रन्थाः, तीर्णाः संसारसागरम् ॥ १॥ टीका-'सामायारि इत्यादि हे जम्बु ! सर्वदुःखविमोक्षणी-सर्वाणि च तानि दुःखानि शरीरमानसासातानि. तेषां विमोक्षणी-विमुक्तिकरी सामाचारी-सनाचरणं समाचारः स एव सामावरी छाईलवां अध्ययन प्रारंभ यज्ञीय नामक पच्चीसवां अध्ययन समाप्त हुवा । अब यह छाईस वां अध्ययन जिसका नाम सामाचारी है प्रारंल होता है। पूर्व अध्ययन में ब्रह्मगुण कहे गये हैं। वे ब्रह्मगुण सामाचारी के विना सन्या प्रकार से आराधित नहीं होते हैं। इसलिये यति जनको सामाचारी अवश्य ही आचरित करनी चाहिये। इस संबन्ध को लेकर यह अध्ययन प्रारंभ किया गया है। उसका यह आदि गाथा है-'सामायाम्'ि इत्यादि __ अन्वयार्थ-सुधर्मास्वामी जंवस्वामीसे कहते हैं कि हे जंब ! (सव्व दुःख विमोक्खणि-सर्वदुःखविमोक्षगी ) समस्त शारीरिक एवं मान છવીસમા અધ્યયની શરૂઆત યતીય નામનું પચીશમું અધ્યયન સંપૂર્ણ ઘટ્યું, હવે ઇવીસમાં અધ્યયનને પ્રારંભ થાય છે. આ છવીસમાં અધ્યયનનું નામ સામાચારી છે, પચીસમાં અધ્યયનની સાથે આ અધ્યયનને સંબધ આ પ્રમાણે છે–પચીસનાં અધ્યયનમાં બ્રહ્મગુણનું વર્ણન કરવામાં આવેલ છે. એ બ્રહ્મગુણ સામાચારી સિવાય સમ્યફ પ્રકારથી આરાધિત થતા નથી. આ માટે તિજોએ સામાચારી અવશ્ય ચરિત કરવી જોઈએ પચીસમાં અધ્યયન સાથેના આ સંધને લઈને સામાચારી અધ્યયનને प्रा२ल ४२सामां आवे छे तेनी मा प्रथम गाथा है-"समाचारि" अत्याहि ! -- संन्या-धर्भावामी सम्भूस्वानीने हे छे है, हे १५ ! सव्व क्वणि-सर्व दुःखविमोझणीं समस्त शरीर सने भानसिमाधी
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy