SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे ___ एवं जयघोषमुनिना प्रोक्तो विजयघोषो यत्कृतवॉस्तदुच्यतेमूलस्— एवं ले विजयघोले, जयघोलल्ल अंतिए । अणगारहल निकतो, असं लोच्चा अणुत्तरं ॥४४॥ छाया-एवं स विजयघोषो जयघोपरय अन्तिके । अनगारख्य निष्क्रान्तो, धर्म श्रुत्वा अनुत्तरम् ।। ४४ ।। टीका-' एवं ' इत्यादि-- एवं पूर्वोक्तमकारेण स विजयघोषो ब्राह्मणः अनगारस्य तस्य स्वज्येष्ठ भ्रातुर्जयघोषस्य अन्तिके-समीपे अनुत्तरं सर्वोत्कृष्टं धर्म-श्रुतचारित्रलक्षणं श्रुत्वा निष्कान्ता अजितः ।। ४४॥ सम्मत्यध्ययनार्थमुपसंहरन्ननयोनिष्क्रमण फलमाह-- मूलम् -खवित्ता पुर्वकम्लाई, संजमेण तवेण यें । जयघोस विजयघोला, सिद्धिं पत्ता अणुतरंति बेसि ॥४५॥ इइ जन्नइज्ज पंच वासइमं अज्झयणं समत्तं ॥ २५ ॥ छाया-क्षपयित्वा पूर्वकर्माणि, संयमेन तपसा च । जयघोपविजयघोषो, सिद्धि प्राप्तावनुत्तरामिति ब्रवीमि ॥४५॥ टीका-खवित्ता' इत्यादि-- पूर्वोक्तौ तौ जयघोष विजयघोषो संयमेन सप्तदशविधेन तपसाद्वादश विधेन इस प्रकार जयघोष मुनिके कहने पर विजयघोष ब्रामणने क्या किया सो कहते हैं-' एवं से' इत्यादि। अन्वयार्थ-(एवं-एवम् ) इस प्रकार (से विजयघोले-स विजयघोषः) उस विजयघोष ब्राह्मणले (अनगारस्ल जयघोलस्स अंतिए अणुत्तरं धम्भ लोच्चा निक्खतो-अनगारस्थ जयघोषस्य अन्तिके अनुत्तरम् धर्मश्रुत्वा निष्क्रान्तः) खुलिराज जयघोषके पास धर्म-श्रुतचारित्ररूप धर्म-श्रवण कर दीक्षा धारण करली ॥४४॥ આ પ્રમાણે જયશેષ મુનિના કહેવા પછી વિજયઘોષ બ્રાહ્મણે શું કર્યું ते ९ छे-“ एवं से" __ मन्वयार्थ-एवं-एवम् मा प्रमाणे से विजयघोसे-सः विजयघोषः ये वियोष प्राझो अनगारस्स जयघोसस्स अंतिए अणुत्तरं धम्मं सोच्चा णिक्खंतो अनगारस्य जयघोपस्य अंतिके अणुत्तरं धर्म श्रुत्वा निष्क्रान्तः ४५ भुनिक 1. धर्भश्रुत मारित्र३५ यशव परीन दीक्षा धारण ४ी सीधी. ॥४४॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy