SearchBrowseAboutContactDonate
Page Preview
Page 1011
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २९ निवेदस्वरूपवर्णनम् ३ २०५ प्राप्नोति । अगारधर्म-गृहाचारं गार्हस्थ्य च खलु-निश्चयेन त्यजति, गार्हस्थ्याङ्गीकारस्य वैपयिकसु खानुरागहेतु सत्यादिति भावः । ततश्च अनगार:-अनगाररहितः प्रत्रजितः सन् खलु जीवः शारीरमान सानां दुःखानां, कथं भूतानाम् ? छेदनभेदन संयोगादोनां-तत्र-छेदन-खड्गादिना द्विधाकरणं, भेदन-कुन्तादिना विदारणं, इहाप्यादिशब्दस्य सम्बन्धाद ताडनादयोऽपि गृह्यन्ते, ततश्छेदनभेदनादीनां शारीजबतक श्रुतचारित्ररूप धर्मकी श्रद्धाने इसके जीवन में अपना स्थान नहीं जमा पाया था तब तक यह प्राणी सातवेदनीयके उदयसे प्राप्तसे प्राप्त वैषयिक सुखोंमें मग्न बनकर बड़ा खुशी होता था अपनेको बड़ा सुखी मानता था-परन्तु ज से हो धर्मको श्रद्धासे इसका अन्तःकरण ओतप्रोत हुआ वैसे ही वे वेषयिक सुख इसको हेय (त्याज्य) प्रतीत होने लगे। अतः यह उनसे विरक्त हो जाता है । तथा इनके हेतुभूत ( अगारधम्मं च णं चयइ-अगारधर्भ खलु त्यजति) अगार धर्मको-निश्चयसे छोड देता है। और (अणगारे णं जीवे सरीर माणसाणं दुक्खाणं छेयण अयण संजोगाईगं वोच्छेध करेइ अव्यावाहं च सुहं निव्वत्तेइ-अनगारः खलु जीव: शरीर मानसानां दुःखानां छेदनभेदनसंयोगादीनां व्यवच्छे करोति अत एव अव्यावाचं सुखं च निवर्तयाते) अनगार बनकर-प्रवजित होकर जो इसको छेदनसे-खग आदि द्वारा द्विधा करने से होनेवाले भेद नसे कुन्त आदि द्वारा विदारण करनेसे-होनेवाले तथा आदि शब्दसे ताडन तर्जन आदि करनेसे होनेवाले शारीरिक दुःखोको इसो तरह अनिष्ट ધર્મની શ્રદ્ધાએ તેને જીવનમાં પોતાનું સ્થાન જન્માવેલ ન હતું, ત્યાં સુધી એ પ્રાણ સાતવેદનિયના ઉદયની પ્રાપ્તિથી પ્રાપ્ત વૈષયિક સુખમાં મન બનીને ખૂબ સુખી થતો હતો. પિતાને ઘણું સુખી માનતા હતા, પરંતુ જયારે ધર્મની શ્રદ્ધાથી એનું અંતકરણ એતપ્રત બન્યું એટલે એ વિષયક સુખ એને હેય પ્રતીત થવા લાગ્યાં આથી એ તેનાથી વિરક્ત થઈ જાય છે. તથા शोना तुभूत अगारधम्म च णं चयइ-अगारधर्म च खलु त्यजति मगार मन गृहस्थधर्मने निश्चयबी छोडी हे छे. अने अणगारे णं जीवे सरीरमाणमाणं दुक्खाणं छेयणभेयण संजोगाईणं वोच्छेयं करेइ-अनगारः खलु जीवः शरीरमानसानां दुःखानां छेदनभेदन संयोगादीनां व्यवच्छेदं करोति मनगार मनान-अत्रत થઈને જે તેના છેદનથી, ખડગ આદિ દ્વારા દ્વિધા કરવાથી, થનાર ભેદનથી, કુન્ત આદિ દ્વારા વિદ્યારણ કરવાથી, થનાર તથા આદિ શબ્દથી તાડન-તાજેન કરવાથી થનાર શારીરિક દુખેને આજ રીતે અનિષ્ટ પદાર્થોના સંબંધથી,
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy