SearchBrowseAboutContactDonate
Page Preview
Page 1010
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रे निर्वेदोऽपि धर्मश्रद्धावतामेव स्यादिति तृतीयभेदं धर्मश्रद्धास्वरूपमाह - मूलम् - धम्मसद्वाए णं भंते ! जीवे किं जणयइ ? | धम्मसद्धाए णं सायसोक्खेसुरज्जमाणे विरज्जइ । अगार धम्मं च णं चयइ । अणगारे णं जीवे सारीरमाणसाणं दुक्खाणं छेयण भेयण संजोगाईणं वोच्छेयं करेइ, अव्वावाहं च सुहं निव्वत्तेइ ॥ सू० ३ ॥ छाया - धर्मश्रद्धया खलु भदन्त ! जीवः किं जनयति ? | धर्मश्रद्धया खलु सातसौख्येषु रज्यमानो विरज्यते । अगारधर्म च खलु त्यजति । अनगारः खलु जीवः शारीरमानसानां दुःखानां छेदन भेदनसंयोगादोनां व्यवच्छेदं करोति, अत एव अव्यावाधं च सुखं निर्वर्तयति ॥ ३ ॥ २०४ टीका - ' धम्मसद्धाए ' इत्यादि । प्रश्नवाक्यस्य व्याख्या प्राग्वत् । धर्मश्रद्धया - धर्म = श्रुतधर्मादिः तत्र श्रद्धातत्करणाभिलाषरूपा, तया, सातसौख्येपु = सात-सात वेदनीयं तज्जनिता सौख्यानि सातसौख्यानि मध्यमपदलोपीसमास' दन्त्यादिरपि सातशब्दः सातेर्हेतुमण्ण्यन्तधातोः सौत्रात् ' अनुपसर्गालिम्प ' इत्यादि सूत्र पठितात् पचाद्यचिनिष्पन्नः । तेषु – वैषयिकमुखेच्वित्यर्थः, रज्यमानः - पूर्वकालेऽनुरक्तः, विरज्यते - वैराग्यं निर्वेदगुणकी प्राप्ति धर्मश्रद्धावाले को ही होती है सो तीसरा बोलरूप धर्म श्रद्धाको कहते हैं - ' धम्मसद्वाएणं ' इत्यादि । - अन्वयार्थ - (भंते धम्मसद्धाए जीवे किंजणयइ-भदन्त ! धर्मश्रद्धया जीवः कि जनयति ) हे भगवन् धर्म श्रद्धासे जीव किस गुणको प्राप्त करता है ? भगवान् कहते हैं - (धम्मसद्धाए णं सायासोक्खेसुरज्जमाणे विरज्ज - धर्मश्रद्धया खलु सातसौख्येषु रज्यमानो विरज्यते ) श्रुतचारित्र रूप धर्म की श्रद्धासे प्राणी जो कि पहिले सातावेदनीय कर्मके उदयसे जति वैषयिक सुखों में मग्न हो रहा था अब मग्न नहीं होता है । अर्थात् નિવેદ ગુણની પ્રાપ્તિ ધમ શ્રદ્ધાવાળાને જ થાય છે. આથી ત્રીજાબેાલ ધર્મશ્રદ્ધા भाटे हे छे' धम्मसद्धाएणं ' त्याहि । २मन्वयार्थ–भन्ते धम्मसद्धाए जीवे कि जणयइ - भदन्त धर्मश्रद्धया जीवः જિજ્ઞન્નતિ હે ભગવાન ! ધશ્રદ્ધાથી જીવ કયા ગુણને પ્રાપ્ત કરે છે ? लगवान हे छे धम्मसद्धाए णं साया सोक्खेसु रज्जमाणे विरज्जइ - धर्मश्रद्धया खलु सातसौख्येषु रज्यमानो विरज्यते श्रुत यास्त्रि३५ धर्मनी એ કે, પહેલાં સાત વેદનિય કાઁના ઉદયથી જન્મેલા વૈષયિક રહેલ હતા, હવે મગ્ન થતા નથી. અર્થાત્ જ્યાં સુધી श्रद्धाथी आएगी, સુખામાં મગ્ન શ્રુતચારિત્રરૂપ
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy