SearchBrowseAboutContactDonate
Page Preview
Page 1006
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रे २०० S तत्प्रत्ययिका, तां च खलु मिथ्यात्वविशुद्धि - मिध्यात्वस्य विशुद्धिः - विशोधनं सर्वथा क्षयस्त, कृत्वा दर्शनाराधकः - दर्शनस्य - प्रसङ्गवशात् क्षायिकसम्यक्त्वस्य, आराधकः-निरतिचार- पालको भवति । तेनापि को गुणः स्यादित्याशङ्क्याह'दंसण विसोहीए' इति । विशुद्धया = अत्यन्तनिर्मलया दर्शनविशुद्धया= दर्शनस्य – सम्यक्त्वस्य विशुद्ध्या - दर्शनाचारपरिपालनाद् विशिष्टशुद्धया च एककः-कोऽप्येकः, अस्ति = भवति, न तु साधारणो जनस्तथाविधो भवतीत्यर्थः । स च तादृशदर्शनविशुद्धिसंपन्नः तेनैव भवग्रहणेन सिध्यति । यस्मिन् जन्मनि दर्शनस्य तथा विधाशुद्धिस्तस्मिन्नेव जन्मनि सिद्धिगतिं प्राप्नोति यथा मरुदेवीस्वामिनी । अथ यस्तु कश्चिद् आयुषोऽल्पत्वादवशिष्टकर्मा शत्वेन तेनैव भवग्रहणेन न सिध्यति, किसी विशुद्धया दर्शनविशुद्धया तृतीय पुनर्भवग्रहणम् - अन्यजयिकां च खलु मिथ्यात्वविशुद्धि कृत्वा - दर्शनाराधको भवति) उससे कपाय क्षय है प्रत्यय - निमित्त - जिसका ऐसी मिथ्यात्व विशुद्धि करके यह जीव क्षायिक सम्यक्त्वका निरतिचार पालनेवाला बन जाता है । (दंसण विसोहिए य णं विसुद्वाए - दर्शनविशुद्धया च खलु विशुद्धया) विशुद्ध अत्यन्त निर्मल - उस दर्शनकी विशुद्धिसे - दर्शनाचार के परिपालन से विशिष्ट हुई शुद्धिसे ( अत्थे गइए तेणेव भवग्गणं सिज्झई-अस्ति एककः तेनैव भवग्रहणेन सिध्यति ) कोई एक जीव ऐसा होता है कि जो उसी भक्से सिद्विगतिको प्राप्त करता है । परन्तु ( विसोहिए यणं चिसुद्धा तच्च पुणो भवग्गणं नाइामइ = विशोध्या च खलु विशुद्धया तृतीयं पुनर्भवग्रहणं वातिक्रामति ) जो जीव आयुष्य के अल्प रह जाने के कारण कुछ कर्म अवशिष्ट रहनेसे यदि उसी भवमें मोक्ष नहीं जा सके तो वह उत्कृष्ट दर्शन विशुद्धिके प्रभाव से तीसरे भवको तो नहीं मिच्छत्तविसोहि काउण दंसणाराहए भवइ - तत्प्रत्ययिकां च खलु मिथ्यात्वविशुद्धि कृत्वा दर्शनाराधको भवति येनाथी उषायने। क्षय थाय छे. प्रत्यय-निमित्त नेतु એવું મિથ્યાત્વ વિશુદ્ધિ કરીને આ જીવ ક્ષાયિક સમ્યકત્વના નિરતિચાર પાળવા वाजा अनी लय छे दसणविसोहिए य णं विशुद्धाए - दर्शन विशुद्धया च खलु વિશુદ્ધચા વિશુદ્ધ-અત્યંત નિમૅળ એ દનની વિશુદ્ધતાથી દર્શનાચારના પરિ पादानथी विशिष्ट थयेस शुद्धिथी अत्थेगइए तेणेव भवग्गणं सिज्झइ - अस्ति एक तेनैव भवग्रहणेन सिध्यति । मेड व मेवे होय छे ! ? भेन लवथी सिद्धिगतिने प्राप्त उरी से छे. परंतु विसोहिए य णं विसुद्धाए तच्यं पुणो भवग्गहणं नाइकमइ-विशोध्या च खलु विशुध्या तृतीयं पुनर्भवग्रहणं नातिक्रामति જે જીવ એછી આયુષ્યના કારણે કેટલાંક કમ અવશિષ્ટ રહેવાથી જો એજ વમાં મેાક્ષને પ્રાપ્ત ન કરી શકે તે તે ઉત્કૃષ્ટ દર્શન વિશુદ્ધિના પ્રભાવથી
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy