SearchBrowseAboutContactDonate
Page Preview
Page 1005
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ० २९ संवेगस्वरूपवर्णनम् १९९ संवेगेन जीवः - आत्मा किं जनयति- कं गुणमुत्पादयति । भगवान् कथयति — ' संवेगेणं अणुत्तरं धम्मसद्धं जणयइ' इत्यादि । " हे शिष्य ! जीवः संवेगेन अनुत्तराम् - र - सर्वोत्कृष्टां धर्मश्रद्धां धर्मः श्रुतचारित्रलक्षणस्तत्र श्रद्धा तत्करणाभिलाषरूपा, तां, जनयति, तयाऽनुत्तरया धर्मश्रद्धया संवेगं विशिष्टतरं संवेगं, अतिशयेन मोक्षाभिलाषं शीघ्रम् आगच्छति प्राप्नोति । ततो नरकानुबन्धिनो नरकगति दायिनोऽनन्तानुबन्धि क्रोधमानमायालोभान्वक्ष्यमाणलक्षणान् चतुरोऽपि कषायान् क्षपयति, नवं च कर्म अशुभप्रकृतिरूपं ज्ञानावरणीयादिकं न बध्नाति, एवमपि को गुण इति जिज्ञासायामाह - 'तप्पच्चइयं ' इति । तत्प्रत्ययिकां=सकषाय क्षयः प्रत्ययो निमित्तं यस्याः सा तत्प्रत्यया, सैव गुणोत्पन्न करता है ? | इस प्रकार पूछने पर भगवान् कहते हैं कि- (संवेगेणं अणुत्तरं धम्मसद् जणयइ - संवेगेन अनुत्तरां धर्मश्रद्धां जनयति ) यह जीव संवेग प्राप्ति से सर्वोत्कृष्ट धर्मश्रद्धाको - श्रुतचारित्ररूप धर्म में तत्करणा मिलापरूप श्रद्धाको उत्पन्न करता है । (अणुत्तराए धम्मसद्धाए संवेगं हव्वमागच्छइ- अनुत्तरया धर्मश्रद्धया संवेगः शीघ्र आगच्छति) पश्चात् सर्वोत्कृष्ट उस धर्मश्रद्धासे विशिष्टर संवेगको - अति शय मोक्षाभिलाषको शीघ्र प्राप्त करता है । तथा (अणंताणुबंधकोह माण माया लोभे खबइ- अनंतानुबंधि क्रोधमान माया लोभान क्षपयतिः) अनंतानुबंधी क्रोध, मान, माया, एवं लोभ, इन चार कषायों को जो कि जीवके लिये नरकादि गति देते हैं तथा जिनके लक्षण आगे कहेगें उनको नष्ट करता है ( नवं च कम्मं न बंधइ- नवं कर्मच न बध्नाति ) एवं नवीन ज्ञानावरणीयादिक अशुभ प्रकृतिरूप कर्मोंका बंध नहीं करता है । (तप्पच्चइयं च णं मिच्छत्तविसोहिं काऊण दंसणाराहए भवइ - तत्प्रत्य या प्रभाहो पूछवाथी भगवान हे छे हैं. संवेगणं अणुत्तरं धम्मसद्धं जणयइ - संवेगेन अनुत्तरां धर्मश्रद्धां जनयति गालव संवेगप्राप्तिथी सर्वोत्कृष्ट धर्मश्रद्धाने श्रुतयस्त्रि३५ धर्मं भां तत्रणुताभिद्यायश्य श्रद्धाने उत्पन्न अरे छे. अणुत्तराए धम्मसद्धाए संवेगं हव्वमागच्छ्इ-अनुत्तरया धर्मश्रद्धया सवेगं शीघ्र आगच्छति पछीथी सर्वोत्कृष्ट यो धर्म श्रद्धाथी विशिष्टतर सवेगने अतिशय भोक्षालिताषीने शीघ्र प्राप्त उरे . अनंताणु बंध कोह माणमाया लोभे खवइ - अनंतानुधि क्रोध मान माया लोभान् क्षपयति तथा અનાન્તુબંધી ક્રોધ, માન, માયા અને લેભ આ ચાર કષાયે...ને-કે, જે જીવને માટે નરક ગતિ અપાવનાર છે, તથા જેનાં લક્ષણ આગળ કહેવામાં આવશે, सेना नाश अरे छे. नवं च कम्मं बंधइ - नवं च कर्म बध्नाति भने नवीन ज्ञानावर शियादि अशुभ प्रभृतिय उभेना गंध उरता नथी. तप्पच्चइयं चणं
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy