SearchBrowseAboutContactDonate
Page Preview
Page 1001
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ०२९ संवेगादि त्रिसप्ततिपदार्थनामानि ३३, उपधिप्रत्याख्यानम् ३४, आहारप्रत्याख्यानम् ३५, कषायमत्याख्यानं ३६, योगप्रत्याख्यानं ३७, शरीरमत्याख्यानं ३८, सहायप्रत्याख्यानं ३९, भक्तप्रत्याख्यानं ४०, सद्भावप्रत्याख्यानं ४१, प्रतिरूपणता ४२, वैयावृत्त्यम् ४३ सर्वगुणसंपन्नता ४४, वीतरागता ४५, शान्तिः ४६, मुक्तिः४७, मार्दवम् ४८, आर्जवम् ४९, भावसत्यं ५०, करणसत्यं ५१, योगसत्यं ५२, मनोगुप्तता ५३, वाग्गुप्तता नता) विविक्तशयनासनसेवनता ३२ (विणिवणया-विनिवर्तनता) विनिवर्तनता३३(सभोगपच्चक्खाणे-संभोगप्रत्याख्यान) संभोगप्रत्याख्यान ३४(उवहिपच्चक्खाणे-उपधि प्रत्याख्यानम् )उपधिप्रत्याख्यान३५(आहारपच्चक्खाणे-आहारप्रत्याख्यानम् ) आहारप्रत्याख्यान३६ (कसायपच्चक्खाणे-कषायप्रत्याख्यानम्) कषायप्रत्याख्यान ३७ (जोगपच्चक्खाणेयोगप्रत्याख्यानम् ) योगप्रत्याख्यान ३८ (सरीरपच्चरखाणे-शरीरप्रत्या ख्यानं) शरीरप्रत्याख्यान ३९ (सहायपच्चक्खाणे-सहायप्रत्याख्यानं) सहायप्रत्याख्यान ४० (भत्तपच्चक्खाणे-भक्तप्रत्याख्यानं) अकप्रत्याख्यान ४१ (सन्भावपच्चक्खाणे-सद्भावप्रत्याख्यानं ) सद्भावप्रत्याख्यान ४२ (पडिरूवणया-प्रतिरूपनता) प्रतिरूपता ४३ (वेयावच्चे-वैयावृत्यम् ) वैयावृत्य ४४ (सव्वगुणसंपणया-सर्वगुणसंपन्नता) सर्वगुणसंपन्नता ४५( वीयरागया-बोतरागता) वीतरागता ४३ (खंती-क्षान्तिः) क्षान्ति४७ (मुत्ती-मुक्तिः ) सुक्ति ४८ (मदवे-मार्दवम् ) मार्दव ४९ (अज्जवेआजवं) आजव५० (माक्सच्चे-भावसत्य) भावसत्य ५१ (करणसच्चेकरणसत्यं ) करणसत्य ५२ (जोगसच्चे-योगसत्य) योगसत्य ५३ (मणविणिवट्टणया-विनिवर्तनता विनिवनिता, 33 संभोगपच्चक्खाणे-संभोगप्रत्याख्यानं समागप्रत्याभ्यान, ३४ उवहिपच्चक्खाणे-उपधिप्रत्याख्यानम् अधिप्रत्याभ्यान, · 34 आहारपच्चक्खाणे-आहारप्रत्याख्यानम् २माडा२प्रत्याध्यान, 36 कसायपच्चक्खाणे-कषायप्रत्याख्यानम् ४ाय प्रत्याभ्यान, ३७ जोगपच्चक्खाणे-योगप्रत्याख्यानम् योगप्रत्याध्यान,३८ सरीरपच्चक्खाणे-शरीरप्रत्याख्यानं शरी२प्रत्याध्यान,३८ सहा थपच्चक्खाणे-सहायप्रत्याख्यानं सहाय प्रत्याभ्यान,४०भत्तपच्चक्खाणे-भक्तप्रत्याख्यानं सात प्रत्याभ्यान, ४१ सम्भावपच्चक्खाणे-सद्भावप्रत्याख्यानं समाप प्रत्याभ्यान, ४२ पडिरूवणका-प्रतिरूपनता प्रति३५ता ४३ वेयावच्चे-वैयावृत्यम् वैयाकृत्य, ४४ सव्वगुणसंपणया-सर्वगुणसंपन्नता सर्वगुणसंपन्नता, ४५ वीयरागया-वीतरागयता पीताता,४६ खंती-क्षन्तिः शान्ति,४७मुत्ती-मुक्तिः भुति,४८महवे-मार्दवम् भाव, ४८ अजवे-आर्जवं मा १, ५० भावसच्चे-भावसत्य मावसत्य, ५१ करणसच्चेकरणसत्यं ४२ सत्य ५२ जोगसच्चे-योगसत्यं योगसत्य, ५७ मणगुत्तया
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy