SearchBrowseAboutContactDonate
Page Preview
Page 1000
Loading...
Download File
Download File
Page Text
________________ १९४ उत्तराध्ययन सूत्रे १२, प्रत्याख्यानं १३, स्तवस्तुतिमङ्गलं १४, कालमत्युपेक्षणता १५, प्रायश्चित्तकरणं १६, क्षमापणता १७, स्वाध्यायः १८, वाचनता १९, प्रतिप्रच्छनता २०, परावर्तनता २१, अनुप्रेक्षा २२, धर्मकथा २३, श्रुतस्याराधना २४, एकाग्रमनः संनिवेशना २५, संयमः २६, तपः २७, व्यवदानं २८, सुखशाय: २९, अप्रतिवद्धता ३०, विविक्तशयनासन सेवनता ३१, विनिवर्तनता ३२, संभोगप्रत्याख्यानं शतिस्तव १० (वंदणए - वन्दनं ) वंदन ११ ( प डिकमणे - प्रतिक्रमणं) प्रति क्रमण १२ ( काउस्सग्गे - कायोत्सर्गः ) कायोत्सर्ग १३ ( पच्चक्खाणेप्रत्याख्यानं ) प्रत्याख्यान १४ ( थयथुइ मंगले - स्तवस्तुतिमंगलं) स्तवस्तुति मंगल १५ (कालपडिलेहणया - कालप्रत्युपेक्षणता ) कालप्रत्युपेक्षणता १६ (पायश्चित्त करणे - प्रायश्चित्तकरणं) प्रायश्चित्तकरण १७ (खमावणया - क्षमापणता) क्षमापना १८ ( सज्झाए - स्वाध्यायः ) स्वाध्याय १९ ( वायणावाचनता) वाचनता २० ( परिपुच्छणया - प्रतिप्रच्छनता) प्रतिप्रच्छन्नता २३ ( परिणया - परावर्तनता) परावर्तनता २२ ( अणुप्पेहा - अनुप्रेक्षा ) अनुप्रेक्षा २३ (धम्मकहा- धर्मकथा ) धर्मकथा २४ (सुयरस आराहण्याश्रुतस्या राधनता ) श्रुतकी आराधनता २५ ( एगग्गमणसंनिवेशता - एकाग्रमनः संनिवेशना ) एकाग्रमनसंनिवेशनता २६ ( संजमे - संयमः ) संयम २७ (तवे-तपः ) तप २८ ( वोदाणे - व्यवदानं ) व्यवदान २९ ( सुहसाए - सुखशातः) सुखशात ३० ( अप्पडिबघा - अप्रतिबद्धता ) अप्रतिबद्धता ३१ (विवित्तरायणासण सेवणया- विविक्तशयनासनसेव शतिस्तवः यतुर्विंशतिस्तव, १० वंदणए-वन्दनं वहन, ११ पडिक्कमणे - प्रतिक्रमणं अति भणु, १२ काउस्सगे - कायोत्सर्गः प्रयोत्सर्ग, १३ पच्चक्खाणे - प्रत्याख्यानं प्रत्याभ्यान, १४ थयथुइमंगले - स्तवस्तुतिमंगलं स्तवस्तुति मंगल, १५ काल डिलेहणया - कालप्रत्युपेक्षणता अणाप्रत्युपेक्षणुता, १६ पायच्छित्तकरणे - प्रायश्चित्तकरणं आयश्चित्त१२णु, १७ खमावणया - क्षमापणता क्षभायनता, १८ सम्झाए - स्वाध्यायः स्वाध्याय, १८ वायणा - वाचनता वायनता, २० परिपुच्छणया-प्रतिप्रच्छनता प्रतिप्रच्छ. नता २१ परियट्टणया-परावर्तनता, परावर्तनता २२ अणुप्पेहा - अनुप्रेक्षा अनुप्रेक्षा, २3 धम्मकहा-धर्मकथा धर्भञ्ज्या, २४ सुयस्त आराहणाया - श्रुतस्याराधनता श्रुतनीयाराधनता,२५ एगग्गमणसंनिवेसणया - एकाग्रमन संनिवेशना मेश्राश्रतानी आराधना, २६ संजमे -संयमः संयम, २७ तवो - तपः त५, २८ वोदाणे - व्यवदान व्यवहान २५ सुहसाए-सुखशायः सुभशात, 30 अप्पडिबद्धया - अप्रतिबद्धता अप्रतिमद्धता, ३१ विवित्तसयणासणसेवणया - विविक्तशयनासन सेवनता विवस्तिशयनासन सेवनता, ३२
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy