SearchBrowseAboutContactDonate
Page Preview
Page 970
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका म १३ चित्र-सभूतचरितवर्णनम् कृतानि पूर्वजन्मोपार्जितानि, विशिष्टजात्यादि कारणानि कर्माणि भुभानुष्ठानानि आवयोः प्राटितानीति शेषः । अय भावः-पूर्वजन्मन्यारा चाण्डालजाती समुत्पन्नौ । तत्र सफलजनकृततिरस्कार विविपदुःख चानुभूती । तत्र यानि विशिष्ट जात्यानि कारणानि शुभकर्माणि कृतानि, वान्येन शुभकर्माणीह भवे आक्योरुदय जातानीति ॥ १९॥ तस्मात् मूलम्सो दाणिसि राय | महाणुर्भागो, महिडिओ पुण्णफलोववेओ। चईत्तु भोगाइं असासयाइ, आयाणहेऊ अभिनिक्समाहि ॥२०॥ छाया-स इदानीमसि राजन् ! महानुभागो महर्द्धिक पुण्यफलोपपेतः । त्यमा भोगान् अशाश्वतान् , आदानहेतोरभिनिष्काम ॥२०॥ टीका-'सो दाणि' इत्यादि । हे राजन् ! यस्त्व तदानी सभूतनामा मुनिरासीः, स एव त्वमिदानी महापुराकृतानि कर्माणि उदितानि) पूर्वजन्मों मे उपार्जित विशिष्ट जात्यादिक के कारणभूत कर्म-शुभानुष्ठान-अपन लोगो के उदयमे आए हुए हैं। भावार्थ-पूर्वजन्म में अपन लोग चाडाल जाति में जन्मे हुए थे। वहा अपनी स्थिति बडी दयनीय थी। वहां अपन लोग सबके तिरस्कारके पान बने हुए थे। इसको अपन वहा रहते हुए शातिके साथ सहन किया, तथा विविध दुःखोंका अनुभव भी किया । समता भावसे तिर स्कार एव दुःखोंको सहन करने रूप इस शुभानुष्ठान से अपन लोगोको विशिष्ट जात्यादिकके कारणभूत शुभकर्मो का बध पडा, सो वे ही शुभ फर्म अव हमारे इस भव में उदय हुए हैं।॥ १९ ॥ पुडे कडाइ कम्माइ-पुराकृतानि कर्माणि उदितानि पू सभा SIM वशिष्ट આદિકના કારણભૂત કર્મ-શુભ અનુષ્ઠાન આપણું લોકેના ઉદય થયેલ છે , ભાવાર્થ–પૂર્વ જન્મમા આપણા બનેને ચાડાલ જાતિમાં જન્મ થયો હતે ત્યા આપણી સ્થિતી ખૂબ જ દયાજનક હતી ત્યા આપણે બન્ને લેકના તિરસ્કારને પાત્ર બનેલ હતા આપણે ત્યાં રહીને એ સ્થિતિને શાતિપૂર્વક સહન કરેલ છે તથા વિવિધ ટુ એને અનુભવ પણ કરેલ છે સમતા ભાવથી તિરસ્કાર અને દુ ને સહન કરવા રૂ૫ એ શુભ અનુષ્ઠાનથી આપણુ લેકેના વિશિષ્ટ જાતિ આદિકના કારણભૂત શુભ કર્મોને બધ થયે, આથી તે શુભ કર્મોને આજે અમેને આ ભવમાં ઉદય થયા છે કે ૧૯ છે
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy