SearchBrowseAboutContactDonate
Page Preview
Page 1035
Loading...
Download File
Download File
Page Text
________________ कामभोगाः कालत परिमाणतवालपमुखजनका प्रचुर मनन्तद्ववकास सन्ति। तथा चैते ससारपरिभ्रमणकारका पहला क्रिकपारलौकिकदुःखाना खनिक रूपाच सन्ति ॥१३॥ कामभोगानामनखनित्यमेव दर्शयति परिव्ययंते अणियंत्तकामे, अहो य रोओ परितप्पमाणे । अन्नप्पमत्ते धणमेसमोणे, पैप्पोति मच्चुं पुरिसे जर चे ॥१४॥ छाया-परिननन् भनित्तमामः, अद्वि च रानी परितप्यमानः । अन्यममत्तो धनमेषयन्, प्राप्नाति मृत्यु पुरुषो जरी च ॥१४॥ टीका-'परिन्वयते' इत्यादि पुरुपः परित्रजन-विषयसुखलाभार्थमितस्ततः परिभ्रमन् , अनिवृत्तकामा-न निवृत्तः कामामपियोपभोगतृष्णा यस्य स तया, विषयोपभोगतृष्णासहितः सन् अद्वि-दिने, रानौ च परितप्यमानः परितः समन्तात् तप्यमानः चिन्ताग्निना समन्ताद् परिमाणकी अपेक्षा अल्पसुखजनक एर अनन्त दुःखवर्धक हैं । संसार परिभ्रमणमे ये ही प्रधानरूपसे कारण है तथा इसलोक सबधी एव परलोक सबधी समस्त अनर्थो की एकमात्र खानरूप हैं ॥१३॥ फिर इसी वातको कहते हैं-'परिश्वयते' इत्यादि। अन्वयार्थ-(अणियत्तकामे-अनिवृत्तकामः) जिसकी विषयोपभोग तृष्णा निवृत्त नहीं होती है ऐसा (पुरिसे-पुरुषः) पुरुष (अहो य राओ परितप्पमाणे-अद्वि च रात्रौ परितप्यमानः) रातदिन उसकी पूर्तिकी चिन्तासे सतप्त होता रहता है । और (परिव्वयते-परिव्रजन् ) इधर उधर 'विषयसुखके लाभके लिये घूमता हुआ वह (धणमेसमाणे-धनमेषयन्) અને પરલોક માટે અનર્થોની ખાણ સમાન છે એનું તાત્પર્ય એ છે કે, એ કામગ કાળ અને પરિમાણની અપેક્ષાએ અલ્પ સુખજનક અને અનત દુખવર્ધક છે સંસાર પરિભ્રમણનું પ્રધાન રૂપથી એજ કારણ છે તથા આ લોક સ બ ધી અને પરલોક સ બ ધી સઘળા અનર્થોની એક માત્ર ખાણરૂપ છે ૧૩ श से पातने ४ छ–“परिव्वयते" त्या ! अन्वयार्थ:-अणियत्तकामे-अनिवृत्तकाम ना विषय सोशवानी । निवृत्त थती नयी सेवा पुरिपे-पुरुष ५३५ अहो य राओ परितप्पमाणे-बहि च रात्रौ परितप्यमान सनी पूतिनी चिंता॥ सतत २a! ४२ छ भने परिश्वयते-परिप्रजन् मही ती विषय सुमन सामने भाट १८४न। २०२
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy