SearchBrowseAboutContactDonate
Page Preview
Page 1026
Loading...
Download File
Download File
Page Text
________________ ८१७ प्रियदर्शिनी टीका अ० १४ नन्ददच-नन्दप्रियादिपइजीवचरितम् इव इन्धन दाह्यतया यस्य स तेन तथा अथवा-आत्मनो ये गुणा जनादिकालसह चरिता रागादयो गुणास्त एर इन्धनमिन्धनमिनमुद्दीपक यस्य स तेन तथा मोहानिलात्-अज्ञानपवनात्, प्रज्वलनाधिकेन-अधिक महानगरदाहादिभ्योऽपि अतिशय मज्वलन प्रदाहो यस्य स तेन तथा, 'अधिक' शब्दस्य परनिपातः, प्राकृतत्वात् । अय भावः-यथा-पपनसहकारेणाग्निरधिक प्रज्वलति, तथैव-पुनमोहरूपपवनसह कारसभाव्यपुन विरहरूपोऽग्निः पुरोहितहृदये प्रज्वलित इति । एतादृशेन शोकाग्निना शोरुरूपवहिना सतप्तभार-सन्तप्तः-परितप्तो भावः अन्तःकरण यस्य तम्, अत एव परितप्यमान-शोफावेशवः शरीरे दाहस्य प्रादुर्भागात्समन्तादह्यमान च%3D पुनः बहु मभूत यथा भवति तथा, बहुधा-अनेकमकारेण लालप्यमान-मोहवशात् हीनदीनवचनानि भापमाणम् ॥ १०॥ पिताके एसे कहने पर फिर क्या हुवा ? सो कहते हैं'सोयरिंगणा' इत्यादि अन्वयार्य-(आयगुणिधणेण-आत्मगुणेन्धनेन) आत्माके कर्मक्षयोपम आदिसे समुद्भूत जो सम्यग्दर्शन आदि गुण है वे ही जिसके लिये जलाने योग्य होनेसे इधन स्वरूप है तथा (मोहाणिला पज्जलणाहिएण मोहानिलात्प्रज्वलनाधिकेन) मोहरूपी पवनसे ही जो अधिक ज्वालायुक्त की जाती है ऐसी (सोयग्गिणा-शोकाग्निना) शोकरूपी अग्निसे (सत्तत्तभावसतप्तभावम् ) सतप्त हुआ है अन्तःकरण जिसका और इसीलिये (परितप्पमाण-परितप्पमानम् ) समस्त शरीरमें शोकके आवेशसे प्रादुभूत दाहसे सब ओरसे दह्यमान तथा (बहु बहुधा लालप्पमाण-बहु बहुधा लालप्यमानम् ) अत्यत अनेक प्रकारसे मोहाधीन पनकर दीनहीन वचन પિતાના આ પ્રકારના કહેવા પછી શુ થયુ ? તે કહેવામા આવે છે–" सोयगिणा"-त्या! भन्वयार्थ-आयगुणि धणेण-आत्मगुणेन्धनेन मात्माना भक्षयापम माथी સમુદ્ભૂત જે સમ્યગદર્શન આદિ ગુણ છે તેજ એને માટે બાળવા યોગ્ય पाथी ध्धन २१३५ छे तथा मोहाणिला प्रज्जलणाहिएण-मोहानिलात्प्रज्वलनाधिकेन मा ३५ ५पनथी २ वाजाने वधु पलित रे छे सेवा सोयरिंगणा-शोका मिना ३ मशिथी सत्तत्तभाव-सतप्तभावम् सतत थयेस मत ४२६४ रेनु छ भने परितप्पमाण-परितप्यमानम् समस्त शरीरभा ना मावेशथी पाहत हाथी २ सधणी मानुथी हामी २२ तथा बहु बहुधा लालप्पमाण-बहु बहुधा लालप्यमानम् भने प्रारथी माहाधिन मनान दानडिन यन मासा
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy