SearchBrowseAboutContactDonate
Page Preview
Page 1025
Loading...
Download File
Download File
Page Text
________________ ટપ तस्मिन्नवसरे वा, तपस = अनशनादि द्वादशविधस्य, उपलक्षणत्वात्सयमस्य च व्याघातकरम् - उपघातक पक्ष्यमाण वचनमवादीत् अनीत् । तदेवोच्यते - हे पुत्रौ ! वेदविदो वेदज्ञा इद चचोन्याच वदन्ति, यथा- अमुताना पुत्ररहितानां जनानां लोकः = परलोको न भवति । अय भागः पुत्राभावे पिण्डमदानाद्यभावात् परलोक माप्तिर्न भरतीति वेदज्ञा वदन्ति । उक्तच - "अनापत्यस्थ लोका न सन्ति" इति । अथा च--' पुत्रेण जायते लोकः' इत्येषा वैदिकी श्रुति । अथ पुत्रस्य पुत्रेण, स्वर्गकोके महीयते ॥ १ ॥ अपुत्रस्य गतिर्नास्ति, सर्वो नैव च नैव च । - तस्मात्पुत्रमुख दृष्ट्वा पचाद् धर्मे समाचरेत् ॥ २ ॥ " ॥ ८॥ पिता - पुरोहितने ( तवस्स वाघायकर इम वय वयासि-तपसो व्याघात 'कर इद वच अवादीत् ) उनके तप एव सयमको व्याघात पहुचाने वाले वचन इस प्रकार से कहे कि हे पुत्रो ! (वेदविदो वेदविदः) वेदको जानने वाले विद्वान (हम वय वयति इद वचन वदन्ति ) ऐसा कहते हैं (जहायथा) जैसे कि ( असुआण लोगो न होई असुतानां लोकः न भवति ) पुत्र रहित जो व्यक्ति हैं उनका परलोक नही सुधरता है । भावार्थ - पिता पुरोहितने पुत्रो के वचन सुनकर उनसे कहा कि बेद जानने वाले विद्वान् " अनपत्यस्य लोकाः न सन्ति पुत्रेण जायते 'लोकः" ऐसा कहते हैं कि अपुत्र व्यक्तिकी गति नही होती है क्यों कि पुत्रके अभाव मे पिण्ड प्रदान करने वाला उनको कोई नहीं होता है, इसलिये हे पुत्रो । तुम विवाह करके पहले पुत्रको उत्पन्न करो। फिर धर्मका आचरण करो । क्यों कि वेदके जानने वालोंने कहा है कि 1 f Tare वाघायकर-तपसो व्याघातकर सेमना तय अने सयममा आधा पड़े। न्याउनार इम वय वयासि - इद वच अवादीत् वयन मा प्रभा ह्या जहा - यथा नेम हे पुत्रो ! वेहने लघुवावाजा विद्वानो उसे छे है, असुआण लोगो न होइ - असुताना लोक न भवति ने व्यक्ति पुत्ररडित छे सेना परते सुधरतो नथी, ભાવાથ—પિતા પુરાહિત પુત્રના વચન સાભળીને તેમને કહ્યુ કે, વેદને युवावाजा विद्वान “अनपत्यस्य लोका न सन्ति पुत्रेण जायते लोक " येवु ४ छे ક્રૂ, અપુત્ર વ્યક્તિની ગતિ થતી નથી કેમકે, પુત્રના અભાવથી પિડ પ્રદાન કરનાર બીજુ કાઈ મનતુ નથી આ કારણે હૈં પુત્ર ! તમે! વિવાહ કરીને પહેલા પુત્રને ઉત્ત્પન્ન કરી અને પછી ધર્મનું આચરણુ કરા કેમકે વેદને જાણવાશાળાઓનુ કહેવુ છે કે 1
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy