SearchBrowseAboutContactDonate
Page Preview
Page 1014
Loading...
Download File
Download File
Page Text
________________ Cots प्रियदर्शिनी टीका अ० १४ नन्ददत्त- नन्दप्रियादिपड्जीवचरितम् छाया - समशेषेण पराकृतेन, कुलेपूदग्रेषु च ते प्रभूताः । निर्विण्णाः ससारभयात् त्यक्त्या, जिनेन्द्रमार्ग शरण प्रपन्नाः ॥ २ ॥ टीका- ' सकम्म से सेण - इत्यादि--- " ते = पडपिजीवाः पुराकृतेन = इभ्य - श्रेष्ठिपुत्रभवसमुपार्जितेन सकर्मशेषेण= स्वम् - आत्मीय, कर्म = पुण्यप्रकृतिलक्षण तस्य शेपोऽवशिष्टो भागस्तेन, अनिर्जरित पुण्यकर्मेणेत्यर्थः, उदग्रेषु = उच्चेषु कुठेषु प्रभूताः समुत्पन्नाः । च पुनस्ते संसारभयात् निर्विष्णाः = उद्विग्नाः सन्तः, 'निव्विण्ण' इति लुप्तविभक्तिकम्, आपसात्, जहाय' त्यक्त्या कामभोगान्, जिनेन्द्रमार्ग - तीर्थङ्करोपदिष्ट सम्पग्दर्शनज्ञानचारिनात्मक मोक्षपथ शरणम् = अपायरक्षाक्षमरूपमात्रय प्रपन्नाः - प्राप्तनन्तः । अय " उस पुरमें वे किस किस कुलमें उत्पन्न होकर क्या किया ? सो कहते हैं - ' सकम्मसेसेण ' इत्यादि । अन्वयार्थ -- (ते ते) वे छह ही जीव (पुराकण्ण सकम्मसेसेण पुराकृतेन स्वकर्मशेपेण) इम्य-श्रेष्ठीके पुत्रोंके भवमें समुपार्जित जो शुभकर्म किये उसके भोगने से अवशिष्ट रहे हुए कर्माशके प्रभावसे- अनिर्जरित पुण्य कर्मसे (उदग्गेसु कुलेसु पसूया - उदग्रेषु कुलेषु प्रसूता') उच्चकुलोंमे उत्पन्न हुए । पुनः ( ससारभया निव्विण्ग-ससारभयात् निर्विण्णाः) संसारके भयसे उद्विग्न होकर ( जहाय - त्यक्त्वा ) कामभोगों का परित्याग करके (जिर्णिदमग्ग सरण पवण्णा - जिनेन्द्रमार्ग शरण प्रपन्ना ) तीर्थ करोपदिष्ट सम्यग्दर्शन ज्ञानचारित्रात्मक मोक्षमार्गकी शरणमे आये । भावार्थ - ये छह ही जीव बडे पुण्यशाली थे । सो पूर्वसुकृत के એ ઈચ્છુકાર નગરમા તેઓ કયા કયા કુળમા ઉત્પન્ન થયા અને શું શું अयु ? ते आहे छे–“ सकम्मसेसेण "त्याहि ! मन्वयार्थ --ते-ते मे छमे व पुराकरण सकम्मसेसेण - पुराकृतेन स्वकर्म शेषेण धनवान शेठनेला पुत्रौना लवमा रहने ने सारा उर्भ उचालत य અને ભોગવવામા બાકી રહેલા ક્રમના પ્રભાવથી–અનિર્જરીત ક્રમના પ્રભાવથી उदग्गेसु कुसु' पसूया - उदपु कुलेषु प्रसूता उभ्यणाभा उत्यन्न थया भने संसारभया निर्विण्ण-समारभयात् निर्विण्णा ससारना भयथी उद्वेग पाभीने जहाय त्यक्त्वा अभ लोगोनेो परियाग उरी जिणिदमग्ग सरण पवण्णा - जिनेन्द्र मार्ग शरण प्रपना तीर्थं जरोखे उपदेश उरेसा सेवा सम्यगूढर्शन, ज्ञान, याि ત્રાત્મક મામાગના શરણે આવ્યા ભાવા—એ છએ જીત્ર ઘણા જ પુણ્યશાળી હતા તે પૂર્વભવના
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy