SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ % १० उत्तराध्ययनसूत्रे प्रकृतिः, ३४-लेश्या, ३५-अनगार मार्गगतिः, ३६-जीजीप-विभक्तिः, इति । तत्र-श्रीसुधर्मा स्वामी जम्बूस्वामिनमन्यानपि शिप्यानुत्तराध्ययनसनार्थ प्रतियोधयितु प्रत्तः सन् धर्मस्य विनयमूलकत्वात्मथम विनयश्रुताग्यम ययन प्रस्तुपस्तस्याब सूत्रमाह-- सजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो। विणय पाउकरिस्सामि, आणव्वि सुणेह में ॥१॥ छायासयोगाद् पिपमुक्तस्य, अनगारस्य भिक्षोः। विनय पादुष्करिष्यामि, आनुपूर्वी शृणुत मे ॥१॥ टीका'सजोगा.' इत्यादि । सयोगादिति, सयोगा सम्बन्धः, स द्विविधःद्रव्यसयोगः भावसयोगश्च । तत्र द्रव्यसयोगो द्विविधः-पूर्वसयोगः पश्चात्सयोगश्च । तत्र पूर्वसयोगो मातापित्रादिभिः साध सम्बन्धः। पश्चात्सयोगस्तु श्वशुरादिभिः (३१) चरणविधि, (३२) प्रमादस्थान, (३३) कर्मप्रकृति, (३४) लेश्या, (३५) अनगारमार्गगति, (३६) जीवाजीवविभक्ति। इन मे श्री सुधर्मास्वामीने सर्व प्रथम जबूस्वामी एव और भी दूसरे शिष्योको इस उत्तराध्ययन सत्र के अर्थको समझाने के लिये “विनय है भूल कारण जिसका ऐसा धर्म है" ऐसा समझकर पहले इस विनयश्रुत नाम अध्ययनका प्ररूपण करते हुए प्रथम सूत्र कहते है-'सजोगा' इत्यादि। __ अन्वयार्थ (सजोगा-सयोगात्)सयोग से (विप्पमुक्कस्स-विप्रमु(३०) तपोभाग, (३१) यविधि, (३२) प्रभात्यान, (33) ४मप्रकृति, (३४) वेश्या, (३५) भाति , (३९) 41.विमति આમા શ્રી સુધર્મા સ્વામીએ સર્વ પ્રથમ જખ્ખસ્વામી અને બીજા ઘણા શિને આ ઉત્તરાધ્યયન સૂત્રને અર્થ સમજાવવા માટે “વિનય છે મૂળ કારણ જેનું એ ધર્મ છે” એવુ સમજી પહેલા આ વિનયકૃત નામના भव्ययननु अ३५४ ४२ता प्रथम सूत्र छ–'सजोगा विप्पमुक्क्स्स' त्याह Aqयार्थ -(सजोगा-सयोगात) स योगथा (विप्पमुक्स्स-विप्रमुक्तस्य) सया
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy